请输入您要查询的单词:

 

单词 सर्पिस्
释义

सर्पिस्

Sanskrit

Etymology

From Proto-Indo-Aryan *sarpíṣ, from Proto-Indo-Iranian *sarpíš, from Proto-Indo-European *selp-ís, from *selp- (fat, oil). Cognate with Ancient Greek ἔλπος (élpos), Old English sealf (whence English salve).

Pronunciation

  • (Vedic) IPA(key): /s̪ɐɽ.pís̪/
  • (Classical) IPA(key): /ˈs̪ɐɽ.pis̪/

Noun

सर्पिस् (sarpís) n

  1. ghee (i.e. melted butter with the scum cleared off, either fluid or solidified; also in plural)

Declension

Neuter is-stem declension of सर्पिस् (sarpís)
SingularDualPlural
Nominativeसर्पिः
sarpíḥ
सर्पिषी
sarpíṣī
सर्पींषि
sarpī́ṃṣi
Vocativeसर्पिः
sarpíḥ
सर्पिषी
sárpiṣī
सर्पींषि
sárpīṃṣi
Accusativeसर्पिः
sarpíḥ
सर्पिषी
sarpíṣī
सर्पींषि
sarpī́ṃṣi
Instrumentalसर्पिषा
sarpíṣā
सर्पिर्भ्याम्
sarpírbhyām
सर्पिर्भिः
sarpírbhiḥ
Dativeसर्पिषे
sarpíṣe
सर्पिर्भ्याम्
sarpírbhyām
सर्पिर्भ्यः
sarpírbhyaḥ
Ablativeसर्पिषः
sarpíṣaḥ
सर्पिर्भ्याम्
sarpírbhyām
सर्पिर्भ्यः
sarpírbhyaḥ
Genitiveसर्पिषः
sarpíṣaḥ
सर्पिषोः
sarpíṣoḥ
सर्पिषाम्
sarpíṣām
Locativeसर्पिषि
sarpíṣi
सर्पिषोः
sarpíṣoḥ
सर्पिःषु
sarpíḥṣu
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 19:41:43