请输入您要查询的单词:

 

单词 सम्बन्ध
释义

सम्बन्ध

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-, together) + बन्ध (bandha, binding, joining).

Pronunciation

  • (Vedic) IPA(key): /sɐm.bɐn.dʱɐ/
  • (Classical) IPA(key): /s̪ɐmˈbɐn̪.d̪ʱɐ/

Noun

सम्बन्ध (sambandha) m

  1. binding or joining together, close connection or union or association, conjunction, inherence, connection with or relation to (instrumental case with or without सह (saha), or compound; in philosophy relation or connection is said to be of three kinds, namely समवाय (samavāya), संयोग (saṃyoga) and स्वरूप (svarūpa), q.v.) (ŚrS.; Śaṃk.; Sarvad.)
  2. personal connection (by marriage), relationship, fellowship, friendship, intimacy with (instrumental case with or without सह (saha) locative case or compound) (PārGṛ.; Mn.; MBh.)
  3. a relation, relative, kinsman, fellow, friend, ally (Āpast.; MBh.; BhP.)
  4. a collection, volume, book, (Śukas.)
  5. a particular kind of calamity (VarBṛS.)
  6. prosperity, success (L.)
  7. fitness, propriety (L.)
  8. the application of authority to prove a theological doctrine, (W.)

Declension

Masculine a-stem declension of सम्बन्ध (sambandha)
SingularDualPlural
Nominativeसम्बन्धः
sambandhaḥ
सम्बन्धौ
sambandhau
सम्बन्धाः / सम्बन्धासः¹
sambandhāḥ / sambandhāsaḥ¹
Vocativeसम्बन्ध
sambandha
सम्बन्धौ
sambandhau
सम्बन्धाः / सम्बन्धासः¹
sambandhāḥ / sambandhāsaḥ¹
Accusativeसम्बन्धम्
sambandham
सम्बन्धौ
sambandhau
सम्बन्धान्
sambandhān
Instrumentalसम्बन्धेन
sambandhena
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धैः / सम्बन्धेभिः¹
sambandhaiḥ / sambandhebhiḥ¹
Dativeसम्बन्धाय
sambandhāya
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Ablativeसम्बन्धात्
sambandhāt
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Genitiveसम्बन्धस्य
sambandhasya
सम्बन्धयोः
sambandhayoḥ
सम्बन्धानाम्
sambandhānām
Locativeसम्बन्धे
sambandhe
सम्बन्धयोः
sambandhayoḥ
सम्बन्धेषु
sambandheṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: संबंध (sambandh)
  • Pali: sambandha

Adjective

सम्बन्ध (sambandha)

  1. able, capable (L.)
  2. fit, right, proper (L.)

Declension

Masculine a-stem declension of सम्बन्ध (sambandha)
SingularDualPlural
Nominativeसम्बन्धः
sambandhaḥ
सम्बन्धौ
sambandhau
सम्बन्धाः / सम्बन्धासः¹
sambandhāḥ / sambandhāsaḥ¹
Vocativeसम्बन्ध
sambandha
सम्बन्धौ
sambandhau
सम्बन्धाः / सम्बन्धासः¹
sambandhāḥ / sambandhāsaḥ¹
Accusativeसम्बन्धम्
sambandham
सम्बन्धौ
sambandhau
सम्बन्धान्
sambandhān
Instrumentalसम्बन्धेन
sambandhena
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धैः / सम्बन्धेभिः¹
sambandhaiḥ / sambandhebhiḥ¹
Dativeसम्बन्धाय
sambandhāya
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Ablativeसम्बन्धात्
sambandhāt
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Genitiveसम्बन्धस्य
sambandhasya
सम्बन्धयोः
sambandhayoḥ
सम्बन्धानाम्
sambandhānām
Locativeसम्बन्धे
sambandhe
सम्बन्धयोः
sambandhayoḥ
सम्बन्धेषु
sambandheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सम्बन्धा (sambandhā)
SingularDualPlural
Nominativeसम्बन्धा
sambandhā
सम्बन्धे
sambandhe
सम्बन्धाः
sambandhāḥ
Vocativeसम्बन्धे
sambandhe
सम्बन्धे
sambandhe
सम्बन्धाः
sambandhāḥ
Accusativeसम्बन्धाम्
sambandhām
सम्बन्धे
sambandhe
सम्बन्धाः
sambandhāḥ
Instrumentalसम्बन्धया / सम्बन्धा¹
sambandhayā / sambandhā¹
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धाभिः
sambandhābhiḥ
Dativeसम्बन्धायै
sambandhāyai
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धाभ्यः
sambandhābhyaḥ
Ablativeसम्बन्धायाः
sambandhāyāḥ
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धाभ्यः
sambandhābhyaḥ
Genitiveसम्बन्धायाः
sambandhāyāḥ
सम्बन्धयोः
sambandhayoḥ
सम्बन्धानाम्
sambandhānām
Locativeसम्बन्धायाम्
sambandhāyām
सम्बन्धयोः
sambandhayoḥ
सम्बन्धासु
sambandhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सम्बन्ध (sambandha)
SingularDualPlural
Nominativeसम्बन्धम्
sambandham
सम्बन्धे
sambandhe
सम्बन्धानि / सम्बन्धा¹
sambandhāni / sambandhā¹
Vocativeसम्बन्ध
sambandha
सम्बन्धे
sambandhe
सम्बन्धानि / सम्बन्धा¹
sambandhāni / sambandhā¹
Accusativeसम्बन्धम्
sambandham
सम्बन्धे
sambandhe
सम्बन्धानि / सम्बन्धा¹
sambandhāni / sambandhā¹
Instrumentalसम्बन्धेन
sambandhena
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धैः / सम्बन्धेभिः¹
sambandhaiḥ / sambandhebhiḥ¹
Dativeसम्बन्धाय
sambandhāya
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Ablativeसम्बन्धात्
sambandhāt
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Genitiveसम्बन्धस्य
sambandhasya
सम्बन्धयोः
sambandhayoḥ
सम्बन्धानाम्
sambandhānām
Locativeसम्बन्धे
sambandhe
सम्बन्धयोः
sambandhayoḥ
सम्बन्धेषु
sambandheṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), सम्बन्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1177/3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 2:13:44