请输入您要查询的单词:

 

单词 सम
释义

सम

See also: सं-, सम्-, सम्, स्मृ, सीमा, सोम, and सीम्

Hindi

Etymology

Inherited from Sanskrit सम (sama), from Proto-Indo-Iranian *samHás, from Proto-Indo-European *somHós (same). Doublet of हम (ham), a Persian borrowing.

Pronunciation

  • (Delhi Hindi) IPA(key): /səm/, [s̪ə̃m]

Adjective

सम (sam) (indeclinable, Urdu spelling سم)

  1. same
  2. even, equal
    समकोणsamkoṇright angle
  3. homogeneous
  4. (arithmetic) even (divisible by two)
    Antonym: विषम (viṣam)

Derived terms

  • समकक्ष (samkakṣ)
  • समकोण (samkoṇ)
  • समतल (samtal)
  • समता (samtā)
  • समदर्शी (samdarśī)
  • समदृष्टि (samdŕṣṭi)
  • समनाम (samnām)
  • समभाव (sambhāv)
  • समभुज (sambhuj)
  • समवेदना (samvednā)
  • समीकरण (samīkraṇ)
  • समीकृत (samīkŕt)

Pali

Alternative forms

Adjective

सम

  1. Devanagari script form of sama

Declension


Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *samHás (same), from Proto-Indo-European *somHós (same).

Cognate with Avestan 𐬵𐬀𐬨𐬀 (hama), Old Persian 𐏃𐎶 (h-m /hama/) (whence Persian هم (ham)), Ancient Greek ὁμός (homós, same), Latin similis, Old English sama (whence English same).

Pronunciation

  • (Vedic) IPA(key): /sɐ.mɐ́/
  • (Classical) IPA(key): /ˈs̪ɐ.mɐ/

Adjective

सम (samá)

  1. same, equal, alike
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  2. (with instrumental or genitive) equivalent to, like, identical to
  3. even, smooth, flat, plain, level

Declension

Masculine a-stem declension of सम (samá)
SingularDualPlural
Nominativeसमः
samáḥ
समौ
samaú
समाः / समासः¹
samā́ḥ / samā́saḥ¹
Vocativeसम
sáma
समौ
sámau
समाः / समासः¹
sámāḥ / sámāsaḥ¹
Accusativeसमम्
samám
समौ
samaú
समान्
samā́n
Instrumentalसमेन
saména
समाभ्याम्
samā́bhyām
समैः / समेभिः¹
samaíḥ / samébhiḥ¹
Dativeसमाय
samā́ya
समाभ्याम्
samā́bhyām
समेभ्यः
samébhyaḥ
Ablativeसमात्
samā́t
समाभ्याम्
samā́bhyām
समेभ्यः
samébhyaḥ
Genitiveसमस्य
samásya
समयोः
samáyoḥ
समानाम्
samā́nām
Locativeसमे
samé
समयोः
samáyoḥ
समेषु
saméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of समा (samā́)
SingularDualPlural
Nominativeसमा
samā́
समे
samé
समाः
samā́ḥ
Vocativeसमे
sáme
समे
sáme
समाः
sámāḥ
Accusativeसमाम्
samā́m
समे
samé
समाः
samā́ḥ
Instrumentalसमया / समा¹
samáyā / samā́¹
समाभ्याम्
samā́bhyām
समाभिः
samā́bhiḥ
Dativeसमायै
samā́yai
समाभ्याम्
samā́bhyām
समाभ्यः
samā́bhyaḥ
Ablativeसमायाः
samā́yāḥ
समाभ्याम्
samā́bhyām
समाभ्यः
samā́bhyaḥ
Genitiveसमायाः
samā́yāḥ
समयोः
samáyoḥ
समानाम्
samā́nām
Locativeसमायाम्
samā́yām
समयोः
samáyoḥ
समासु
samā́su
Notes
  • ¹Vedic
Neuter a-stem declension of सम (samá)
SingularDualPlural
Nominativeसमम्
samám
समे
samé
समानि / समा¹
samā́ni / samā́¹
Vocativeसम
sáma
समे
sáme
समानि / समा¹
sámāni / sámā¹
Accusativeसमम्
samám
समे
samé
समानि / समा¹
samā́ni / samā́¹
Instrumentalसमेन
saména
समाभ्याम्
samā́bhyām
समैः / समेभिः¹
samaíḥ / samébhiḥ¹
Dativeसमाय
samā́ya
समाभ्याम्
samā́bhyām
समेभ्यः
samébhyaḥ
Ablativeसमात्
samā́t
समाभ्याम्
samā́bhyām
समेभ्यः
samébhyaḥ
Genitiveसमस्य
samásya
समयोः
samáyoḥ
समानाम्
samā́nām
Locativeसमे
samé
समयोः
samáyoḥ
समेषु
saméṣu
Notes
  • ¹Vedic

Descendants

  • Assamese: সোঁ (xü̃, right)
  • Maharastri Prakrit: 𑀲𑀫 (sama)
  • Pali: sama
  • Sauraseni Prakrit: 𑀲𑀫 (sama)
    • Braj: सौं (sa͠u)
    • ? Hindustani:
      • Hindi: से (se)
      • Urdu: سے
  • Punjabi: ਸਮ (sam)

Borrowed terms

  • Indonesian: sama (same, equal)
  • Malay: sama (same, equal)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/4 16:07:42