请输入您要查询的单词:

 

单词 सभापति
释义

सभापति

Hindi

Etymology

Learned borrowing from Sanskrit सभापति (sabhāpati); equivalent to सभा (sabhā) + पति (pati).

Pronunciation

  • (Delhi Hindi) IPA(key): /sə.bʱɑː.pə.t̪iː/, [s̪ə.bʱäː.pə.t̪iː]

Noun

सभापति (sabhāpati) m

  1. (politics) the presiding officer of a legislative assembly

Declension


Sanskrit

Alternative scripts

Etymology

Compound of सभा (sabhā́, council, assembly) + पति (páti, lord, master).

Pronunciation

  • (Vedic) IPA(key): /s̪ɐ.bʱɑ́ː.pɐ́.t̪i/
  • (Classical) IPA(key): /s̪ɐˈbʱɑː.pɐ.t̪i/

Noun

सभापति (sabhā́-páti) m

  1. the president or chairman of an assembly or council
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.3.15:
      ... नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ ...
      ... namaḥ sabhābhyaḥ sabhāpatibhyaśca vo namo ...
      Homage to the assemblies, and to you, the lords of assemblies, homage!

Declension

Masculine i-stem declension of सभापति (sabhā́páti)
SingularDualPlural
Nominativeसभापतिः
sabhā́pátiḥ
सभापती
sabhā́pátī
सभापतयः
sabhā́pátayaḥ
Vocativeसभापते
sábhāpate
सभापती
sábhāpatī
सभापतयः
sábhāpatayaḥ
Accusativeसभापतिम्
sabhā́pátim
सभापती
sabhā́pátī
सभापतीन्
sabhā́pátīn
Instrumentalसभापतिना / सभापत्या¹
sabhā́pátinā / sabhā́pátyā¹
सभापतिभ्याम्
sabhā́pátibhyām
सभापतिभिः
sabhā́pátibhiḥ
Dativeसभापतये / सभापत्ये²
sabhā́pátaye / sabhā́pátye²
सभापतिभ्याम्
sabhā́pátibhyām
सभापतिभ्यः
sabhā́pátibhyaḥ
Ablativeसभापतेः / सभापत्यः²
sabhā́páteḥ / sabhā́pátyaḥ²
सभापतिभ्याम्
sabhā́pátibhyām
सभापतिभ्यः
sabhā́pátibhyaḥ
Genitiveसभापतेः / सभापत्यः²
sabhā́páteḥ / sabhā́pátyaḥ²
सभापत्योः
sabhā́pátyoḥ
सभापतीनाम्
sabhā́pátīnām
Locativeसभापतौ
sabhā́pátau
सभापत्योः
sabhā́pátyoḥ
सभापतिषु
sabhā́pátiṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

  • Assamese: সভাপতি (xobhapoti) (learned)
  • Bengali: সভাপতি (śôbhapôti) (learned)
  • Burmese: သဘာပတိ (sa.bhapa.ti.) (learned)
  • Gujarati: સભાપતિ (sabhāpti) (learned)
  • → Hindustani: (learned)
    Hindi: सभापति (sabhāpati)
  • Kannada: ಸಭಾಪತಿ (sabhāpati) (learned)
  • Old Khmer: sabhāpati (learned)
  • Marathi: सभापति (sabhāpati) (learned)
  • Nepali: सभापति (sabhāpati) (learned)
  • Oriya: ସଭାପତି (sôbhapôti) (learned)
  • Telugu: సభాపతి (sabhāpati) (learned)
  • Thai: สภาบดี (sà-paa-bɔɔ-dii) (learned)

Further reading

  • Monier Williams (1899) , सभापति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1151.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/4 15:40:26