请输入您要查询的单词:

 

单词 सप्तथ
释义

सप्तथ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *saptátʰas, from Proto-Indo-European *septḿ̥-th₂o-s (seventh), from *septḿ̥ (seven). Cognate with Avestan 𐬵𐬀𐬞𐬙𐬀𐬚𐬀 (haptaθa), Lithuanian septiñtas, Proto-Germanic *sebundô (whence English seventh).

Pronunciation

  • (Vedic) IPA(key): /s̪ɐp.t̪ɐ́.t̪ʰɐ/, [s̪ɐp̚.t̪ɐ́.t̪ʰɐ]
  • (Classical) IPA(key): /ˈs̪ɐp.t̪ɐ.t̪ʰɐ/, [ˈs̪ɐp̚.t̪ɐ.t̪ʰɐ]

Adjective

सप्तथ (saptátha)

  1. seventh
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.36.6:
      आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिंधु॑माता ।
      ā yatsākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī siṃdhumātā .
      Coming together, the glorious, the loudly roaring - Sarasvatī, the Mother of Floods, the seventh [river]...

Declension

Masculine a-stem declension of सप्तथ (saptátha)
SingularDualPlural
Nominativeसप्तथः
saptáthaḥ
सप्तथौ
saptáthau
सप्तथाः / सप्तथासः¹
saptáthāḥ / saptáthāsaḥ¹
Vocativeसप्तथ
sáptatha
सप्तथौ
sáptathau
सप्तथाः / सप्तथासः¹
sáptathāḥ / sáptathāsaḥ¹
Accusativeसप्तथम्
saptátham
सप्तथौ
saptáthau
सप्तथान्
saptáthān
Instrumentalसप्तथेन
saptáthena
सप्तथाभ्याम्
saptáthābhyām
सप्तथैः / सप्तथेभिः¹
saptáthaiḥ / saptáthebhiḥ¹
Dativeसप्तथाय
saptáthāya
सप्तथाभ्याम्
saptáthābhyām
सप्तथेभ्यः
saptáthebhyaḥ
Ablativeसप्तथात्
saptáthāt
सप्तथाभ्याम्
saptáthābhyām
सप्तथेभ्यः
saptáthebhyaḥ
Genitiveसप्तथस्य
saptáthasya
सप्तथयोः
saptáthayoḥ
सप्तथानाम्
saptáthānām
Locativeसप्तथे
saptáthe
सप्तथयोः
saptáthayoḥ
सप्तथेषु
saptátheṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सप्तथी (saptáthī)
SingularDualPlural
Nominativeसप्तथी
saptáthī
सप्तथ्यौ / सप्तथी¹
saptáthyau / saptáthī¹
सप्तथ्यः / सप्तथीः¹
saptáthyaḥ / saptáthīḥ¹
Vocativeसप्तथि
sáptathi
सप्तथ्यौ / सप्तथी¹
sáptathyau / saptáthī¹
सप्तथ्यः / सप्तथीः¹
sáptathyaḥ / sáptathīḥ¹
Accusativeसप्तथीम्
saptáthīm
सप्तथ्यौ / सप्तथी¹
saptáthyau / saptáthī¹
सप्तथीः
saptáthīḥ
Instrumentalसप्तथ्या
saptáthyā
सप्तथीभ्याम्
saptáthībhyām
सप्तथीभिः
saptáthībhiḥ
Dativeसप्तथ्यै
saptáthyai
सप्तथीभ्याम्
saptáthībhyām
सप्तथीभ्यः
saptáthībhyaḥ
Ablativeसप्तथ्याः
saptáthyāḥ
सप्तथीभ्याम्
saptáthībhyām
सप्तथीभ्यः
saptáthībhyaḥ
Genitiveसप्तथ्याः
saptáthyāḥ
सप्तथ्योः
saptáthyoḥ
सप्तथीनाम्
saptáthīnām
Locativeसप्तथ्याम्
saptáthyām
सप्तथ्योः
saptáthyoḥ
सप्तथीषु
saptáthīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of सप्तथ (saptátha)
SingularDualPlural
Nominativeसप्तथम्
saptátham
सप्तथे
saptáthe
सप्तथानि / सप्तथा¹
saptáthāni / saptáthā¹
Vocativeसप्तथ
sáptatha
सप्तथे
sáptathe
सप्तथानि / सप्तथा¹
sáptathāni / sáptathā¹
Accusativeसप्तथम्
saptátham
सप्तथे
saptáthe
सप्तथानि / सप्तथा¹
saptáthāni / saptáthā¹
Instrumentalसप्तथेन
saptáthena
सप्तथाभ्याम्
saptáthābhyām
सप्तथैः / सप्तथेभिः¹
saptáthaiḥ / saptáthebhiḥ¹
Dativeसप्तथाय
saptáthāya
सप्तथाभ्याम्
saptáthābhyām
सप्तथेभ्यः
saptáthebhyaḥ
Ablativeसप्तथात्
saptáthāt
सप्तथाभ्याम्
saptáthābhyām
सप्तथेभ्यः
saptáthebhyaḥ
Genitiveसप्तथस्य
saptáthasya
सप्तथयोः
saptáthayoḥ
सप्तथानाम्
saptáthānām
Locativeसप्तथे
saptáthe
सप्तथयोः
saptáthayoḥ
सप्तथेषु
saptátheṣu
Notes
  • ¹Vedic

Further reading

  • Apte, Vaman Shivram (1890) , सप्तथ”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan.
  • Monier Williams (1899) , सप्तथ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1150.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 20:26:19