请输入您要查询的单词:

 

单词 सनातन
释义

सनातन

Hindi

Etymology

Learned borrowing from Sanskrit सनातन (sanātána).

Pronunciation

  • (Delhi Hindi) IPA(key): /sə.nɑː.t̪ən/, [s̪ə.n̪äː.t̪ə̃n̪]

Adjective

सनातन (sanātan) (indeclinable, Urdu spelling سناتن)

  1. existing from the old, immemorial, continuing, eternal

Derived terms

  • सनातन धर्म (sanātan dharm, the eternal religion, Hinduism)
  • सनातनी (sanātnī, a Hindu)

References

  • Bahri, Hardev (1989), सनातन”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • McGregor, Ronald Stuart (1993), सनातन”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Platts, John T. (1884), सनातन”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

Alternative scripts

Etymology

From सन (sana, old) + अतन (atana, passing on).

Pronunciation

  • (Vedic) IPA(key): /sɐ.nɑː.tɐ́.nɐ/
  • (Classical) IPA(key): /s̪ɐˈn̪ɑː.t̪ɐ.n̪ɐ/

Adjective

सनातन (sanātána)

  1. eternal, perpetual, permanent, everlasting, primeval, ancient

Declension

Masculine a-stem declension of सनातन (sanātána)
SingularDualPlural
Nominativeसनातनः
sanātánaḥ
सनातनौ
sanātánau
सनातनाः / सनातनासः¹
sanātánāḥ / sanātánāsaḥ¹
Vocativeसनातन
sánātana
सनातनौ
sánātanau
सनातनाः / सनातनासः¹
sánātanāḥ / sánātanāsaḥ¹
Accusativeसनातनम्
sanātánam
सनातनौ
sanātánau
सनातनान्
sanātánān
Instrumentalसनातनेन
sanātánena
सनातनाभ्याम्
sanātánābhyām
सनातनैः / सनातनेभिः¹
sanātánaiḥ / sanātánebhiḥ¹
Dativeसनातनाय
sanātánāya
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Ablativeसनातनात्
sanātánāt
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Genitiveसनातनस्य
sanātánasya
सनातनयोः
sanātánayoḥ
सनातनानाम्
sanātánānām
Locativeसनातने
sanātáne
सनातनयोः
sanātánayoḥ
सनातनेषु
sanātáneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सनातनी (sanātánī)
SingularDualPlural
Nominativeसनातनी
sanātánī
सनातन्यौ / सनातनी¹
sanātányau / sanātánī¹
सनातन्यः / सनातनीः¹
sanātányaḥ / sanātánīḥ¹
Vocativeसनातनि
sánātani
सनातन्यौ / सनातनी¹
sánātanyau / sanātánī¹
सनातन्यः / सनातनीः¹
sánātanyaḥ / sánātanīḥ¹
Accusativeसनातनीम्
sanātánīm
सनातन्यौ / सनातनी¹
sanātányau / sanātánī¹
सनातनीः
sanātánīḥ
Instrumentalसनातन्या
sanātányā
सनातनीभ्याम्
sanātánībhyām
सनातनीभिः
sanātánībhiḥ
Dativeसनातन्यै
sanātányai
सनातनीभ्याम्
sanātánībhyām
सनातनीभ्यः
sanātánībhyaḥ
Ablativeसनातन्याः
sanātányāḥ
सनातनीभ्याम्
sanātánībhyām
सनातनीभ्यः
sanātánībhyaḥ
Genitiveसनातन्याः
sanātányāḥ
सनातन्योः
sanātányoḥ
सनातनीनाम्
sanātánīnām
Locativeसनातन्याम्
sanātányām
सनातन्योः
sanātányoḥ
सनातनीषु
sanātánīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of सनातन (sanātána)
SingularDualPlural
Nominativeसनातनम्
sanātánam
सनातने
sanātáne
सनातनानि / सनातना¹
sanātánāni / sanātánā¹
Vocativeसनातन
sánātana
सनातने
sánātane
सनातनानि / सनातना¹
sánātanāni / sánātanā¹
Accusativeसनातनम्
sanātánam
सनातने
sanātáne
सनातनानि / सनातना¹
sanātánāni / sanātánā¹
Instrumentalसनातनेन
sanātánena
सनातनाभ्याम्
sanātánābhyām
सनातनैः / सनातनेभिः¹
sanātánaiḥ / sanātánebhiḥ¹
Dativeसनातनाय
sanātánāya
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Ablativeसनातनात्
sanātánāt
सनातनाभ्याम्
sanātánābhyām
सनातनेभ्यः
sanātánebhyaḥ
Genitiveसनातनस्य
sanātánasya
सनातनयोः
sanātánayoḥ
सनातनानाम्
sanātánānām
Locativeसनातने
sanātáne
सनातनयोः
sanātánayoḥ
सनातनेषु
sanātáneṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), सनातन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1141.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 8:08:56