请输入您要查询的单词:

 

单词 सन
释义

सन

See also: सुन, सूनु, सेना, सानो, सीना, सोना, and सोने

Hindi

Noun

सन (san) m

  1. flax

Sanskrit

Etymology 1

From Proto-Indo-Aryan *sánas, from Proto-Indo-Iranian *sánas, from Proto-Indo-European *sénos (old). Cognate with Ancient Greek ἕνος (hénos), Latin senex, Old Armenian հին (hin), Gothic 𐍃𐌹𐌽𐌴𐌹𐌲𐍃 (sineigs).

Pronunciation

  • (Vedic) IPA(key): /s̪ɐ.n̪ɐ/
  • (Classical) IPA(key): /ˈs̪ɐ.n̪ɐ/
  • (Vedic) IPA(key): /s̪ɐ́.n̪ɐ/
  • (Classical) IPA(key): /ˈs̪ɐ.n̪ɐ/

Adjective

सन (sána)

  1. old, ancient
    सनम् (sanam)of old, formerly
  2. lasting long

Declension

Masculine a-stem declension of सन (sána)
SingularDualPlural
Nominativeसनः
sánaḥ
सनौ
sánau
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Vocativeसन
sána
सनौ
sánau
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Accusativeसनम्
sánam
सनौ
sánau
सनान्
sánān
Instrumentalसनेन
sánena
सनाभ्याम्
sánābhyām
सनैः / सनेभिः¹
sánaiḥ / sánebhiḥ¹
Dativeसनाय
sánāya
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Ablativeसनात्
sánāt
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Genitiveसनस्य
sánasya
सनयोः
sánayoḥ
सनानाम्
sánānām
Locativeसने
sáne
सनयोः
sánayoḥ
सनेषु
sáneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सना (sánā)
SingularDualPlural
Nominativeसना
sánā
सने
sáne
सनाः
sánāḥ
Vocativeसने
sáne
सने
sáne
सनाः
sánāḥ
Accusativeसनाम्
sánām
सने
sáne
सनाः
sánāḥ
Instrumentalसनया / सना¹
sánayā / sánā¹
सनाभ्याम्
sánābhyām
सनाभिः
sánābhiḥ
Dativeसनायै
sánāyai
सनाभ्याम्
sánābhyām
सनाभ्यः
sánābhyaḥ
Ablativeसनायाः
sánāyāḥ
सनाभ्याम्
sánābhyām
सनाभ्यः
sánābhyaḥ
Genitiveसनायाः
sánāyāḥ
सनयोः
sánayoḥ
सनानाम्
sánānām
Locativeसनायाम्
sánāyām
सनयोः
sánayoḥ
सनासु
sánāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सन (sána)
SingularDualPlural
Nominativeसनम्
sánam
सने
sáne
सनानि / सना¹
sánāni / sánā¹
Vocativeसन
sána
सने
sáne
सनानि / सना¹
sánāni / sánā¹
Accusativeसनम्
sánam
सने
sáne
सनानि / सना¹
sánāni / sánā¹
Instrumentalसनेन
sánena
सनाभ्याम्
sánābhyām
सनैः / सनेभिः¹
sánaiḥ / sánebhiḥ¹
Dativeसनाय
sánāya
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Ablativeसनात्
sánāt
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Genitiveसनस्य
sánasya
सनयोः
sánayoḥ
सनानाम्
sánānām
Locativeसने
sáne
सनयोः
sánayoḥ
सनेषु
sáneṣu
Notes
  • ¹Vedic

Noun

सन (sana) m

  1. gain, acquisition
    अहंसन (ahaṃ-sana)obtaining or claiming for oneself
    सुषण (su-ṣaṇa)easy to acquire
  2. presenting, offering

Declension

Masculine a-stem declension of सन
Nom. sg.सनः (sanaḥ)
Gen. sg.सनस्य (sanasya)
SingularDualPlural
Nominativeसनः (sanaḥ)सनौ (sanau)सनाः (sanāḥ)
Vocativeसन (sana)सनौ (sanau)सनाः (sanāḥ)
Accusativeसनम् (sanam)सनौ (sanau)सनान् (sanān)
Instrumentalसनेन (sanena)सनाभ्याम् (sanābhyām)सनैः (sanaiḥ)
Dativeसनाय (sanāya)सनाभ्याम् (sanābhyām)सनेभ्यः (sanebhyaḥ)
Ablativeसनात् (sanāt)सनाभ्याम् (sanābhyām)सनेभ्यः (sanebhyaḥ)
Genitiveसनस्य (sanasya)सनयोः (sanayoḥ)सनानाम् (sanānām)
Locativeसने (sane)सनयोः (sanayoḥ)सनेषु (saneṣu)

Noun

सन (sana) m

  1. the flapping of an elephant's ears
  2. (botany) Bignonia suaveolens or Terminalia tomentosa (compare असन (asana))

Declension

Masculine a-stem declension of सन
Nom. sg.सनः (sanaḥ)
Gen. sg.सनस्य (sanasya)
SingularDualPlural
Nominativeसनः (sanaḥ)सनौ (sanau)सनाः (sanāḥ)
Vocativeसन (sana)सनौ (sanau)सनाः (sanāḥ)
Accusativeसनम् (sanam)सनौ (sanau)सनान् (sanān)
Instrumentalसनेन (sanena)सनाभ्याम् (sanābhyām)सनैः (sanaiḥ)
Dativeसनाय (sanāya)सनाभ्याम् (sanābhyām)सनेभ्यः (sanebhyaḥ)
Ablativeसनात् (sanāt)सनाभ्याम् (sanābhyām)सनेभ्यः (sanebhyaḥ)
Genitiveसनस्य (sanasya)सनयोः (sanayoḥ)सनानाम् (sanānām)
Locativeसने (sane)सनयोः (sanayoḥ)सनेषु (saneṣu)
See also
  • Bignonia on Wikipedia.Wikipedia
  • Bignonia on Wikispecies.Wikispecies
  • Bignonia on Wikimedia Commons.Wikimedia Commons
  • Terminalia (plant) on Wikipedia.Wikipedia
  • Terminalia elliptica on Wikimedia Commons.Wikimedia Commons

References

  • Monier Williams (1899), सन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1140.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 1:32:16