请输入您要查询的单词:

 

单词 सत्यबन्ध
释义

सत्यबन्ध

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /sɐt.jɐ.bɐn.dʱɐ/
  • (Classical) IPA(key): /s̪ɐt̪.jɐˈbɐn̪.d̪ʱɐ/

Etymology

From सत्य (satya) + बन्ध (bandha).

Adjective

सत्यबन्ध (satyabandha)

  1. bound by truth
  2. adhering to the truth
Declension
Masculine a-stem declension of सत्यबन्ध (satyabandha)
SingularDualPlural
Nominativeसत्यबन्धः
satyabandhaḥ
सत्यबन्धौ
satyabandhau
सत्यबन्धाः / सत्यबन्धासः¹
satyabandhāḥ / satyabandhāsaḥ¹
Vocativeसत्यबन्ध
satyabandha
सत्यबन्धौ
satyabandhau
सत्यबन्धाः / सत्यबन्धासः¹
satyabandhāḥ / satyabandhāsaḥ¹
Accusativeसत्यबन्धम्
satyabandham
सत्यबन्धौ
satyabandhau
सत्यबन्धान्
satyabandhān
Instrumentalसत्यबन्धेन
satyabandhena
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धैः / सत्यबन्धेभिः¹
satyabandhaiḥ / satyabandhebhiḥ¹
Dativeसत्यबन्धाय
satyabandhāya
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धेभ्यः
satyabandhebhyaḥ
Ablativeसत्यबन्धात्
satyabandhāt
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धेभ्यः
satyabandhebhyaḥ
Genitiveसत्यबन्धस्य
satyabandhasya
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धानाम्
satyabandhānām
Locativeसत्यबन्धे
satyabandhe
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धेषु
satyabandheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सत्यबन्धा (satyabandhā)
SingularDualPlural
Nominativeसत्यबन्धा
satyabandhā
सत्यबन्धे
satyabandhe
सत्यबन्धाः
satyabandhāḥ
Vocativeसत्यबन्धे
satyabandhe
सत्यबन्धे
satyabandhe
सत्यबन्धाः
satyabandhāḥ
Accusativeसत्यबन्धाम्
satyabandhām
सत्यबन्धे
satyabandhe
सत्यबन्धाः
satyabandhāḥ
Instrumentalसत्यबन्धया / सत्यबन्धा¹
satyabandhayā / satyabandhā¹
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धाभिः
satyabandhābhiḥ
Dativeसत्यबन्धायै
satyabandhāyai
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धाभ्यः
satyabandhābhyaḥ
Ablativeसत्यबन्धायाः
satyabandhāyāḥ
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धाभ्यः
satyabandhābhyaḥ
Genitiveसत्यबन्धायाः
satyabandhāyāḥ
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धानाम्
satyabandhānām
Locativeसत्यबन्धायाम्
satyabandhāyām
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धासु
satyabandhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सत्यबन्ध (satyabandha)
SingularDualPlural
Nominativeसत्यबन्धम्
satyabandham
सत्यबन्धे
satyabandhe
सत्यबन्धानि / सत्यबन्धा¹
satyabandhāni / satyabandhā¹
Vocativeसत्यबन्ध
satyabandha
सत्यबन्धे
satyabandhe
सत्यबन्धानि / सत्यबन्धा¹
satyabandhāni / satyabandhā¹
Accusativeसत्यबन्धम्
satyabandham
सत्यबन्धे
satyabandhe
सत्यबन्धानि / सत्यबन्धा¹
satyabandhāni / satyabandhā¹
Instrumentalसत्यबन्धेन
satyabandhena
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धैः / सत्यबन्धेभिः¹
satyabandhaiḥ / satyabandhebhiḥ¹
Dativeसत्यबन्धाय
satyabandhāya
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धेभ्यः
satyabandhebhyaḥ
Ablativeसत्यबन्धात्
satyabandhāt
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धेभ्यः
satyabandhebhyaḥ
Genitiveसत्यबन्धस्य
satyabandhasya
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धानाम्
satyabandhānām
Locativeसत्यबन्धे
satyabandhe
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धेषु
satyabandheṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), सत्यबन्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1136.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 8:03:24