请输入您要查询的单词:

 

单词 सत्यघ्न
释义

सत्यघ्न

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /sɐt.jɐɡʱ.nɐ/
  • (Classical) IPA(key): /s̪ɐt̪ˈjɐɡʱ.n̪ɐ/

Etymology

From सत्य (satya) + हन् (han).

Adjective

सत्यघ्न (satyaghna)

  1. breaking one's word
Declension
Masculine a-stem declension of सत्यघ्न (satyaghna)
SingularDualPlural
Nominativeसत्यघ्नः
satyaghnaḥ
सत्यघ्नौ
satyaghnau
सत्यघ्नाः / सत्यघ्नासः¹
satyaghnāḥ / satyaghnāsaḥ¹
Vocativeसत्यघ्न
satyaghna
सत्यघ्नौ
satyaghnau
सत्यघ्नाः / सत्यघ्नासः¹
satyaghnāḥ / satyaghnāsaḥ¹
Accusativeसत्यघ्नम्
satyaghnam
सत्यघ्नौ
satyaghnau
सत्यघ्नान्
satyaghnān
Instrumentalसत्यघ्नेन
satyaghnena
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नैः / सत्यघ्नेभिः¹
satyaghnaiḥ / satyaghnebhiḥ¹
Dativeसत्यघ्नाय
satyaghnāya
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नेभ्यः
satyaghnebhyaḥ
Ablativeसत्यघ्नात्
satyaghnāt
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नेभ्यः
satyaghnebhyaḥ
Genitiveसत्यघ्नस्य
satyaghnasya
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नानाम्
satyaghnānām
Locativeसत्यघ्ने
satyaghne
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नेषु
satyaghneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सत्यघ्ना (satyaghnā)
SingularDualPlural
Nominativeसत्यघ्ना
satyaghnā
सत्यघ्ने
satyaghne
सत्यघ्नाः
satyaghnāḥ
Vocativeसत्यघ्ने
satyaghne
सत्यघ्ने
satyaghne
सत्यघ्नाः
satyaghnāḥ
Accusativeसत्यघ्नाम्
satyaghnām
सत्यघ्ने
satyaghne
सत्यघ्नाः
satyaghnāḥ
Instrumentalसत्यघ्नया / सत्यघ्ना¹
satyaghnayā / satyaghnā¹
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नाभिः
satyaghnābhiḥ
Dativeसत्यघ्नायै
satyaghnāyai
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नाभ्यः
satyaghnābhyaḥ
Ablativeसत्यघ्नायाः
satyaghnāyāḥ
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नाभ्यः
satyaghnābhyaḥ
Genitiveसत्यघ्नायाः
satyaghnāyāḥ
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नानाम्
satyaghnānām
Locativeसत्यघ्नायाम्
satyaghnāyām
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नासु
satyaghnāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सत्यघ्न (satyaghna)
SingularDualPlural
Nominativeसत्यघ्नम्
satyaghnam
सत्यघ्ने
satyaghne
सत्यघ्नानि / सत्यघ्ना¹
satyaghnāni / satyaghnā¹
Vocativeसत्यघ्न
satyaghna
सत्यघ्ने
satyaghne
सत्यघ्नानि / सत्यघ्ना¹
satyaghnāni / satyaghnā¹
Accusativeसत्यघ्नम्
satyaghnam
सत्यघ्ने
satyaghne
सत्यघ्नानि / सत्यघ्ना¹
satyaghnāni / satyaghnā¹
Instrumentalसत्यघ्नेन
satyaghnena
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नैः / सत्यघ्नेभिः¹
satyaghnaiḥ / satyaghnebhiḥ¹
Dativeसत्यघ्नाय
satyaghnāya
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नेभ्यः
satyaghnebhyaḥ
Ablativeसत्यघ्नात्
satyaghnāt
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नेभ्यः
satyaghnebhyaḥ
Genitiveसत्यघ्नस्य
satyaghnasya
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नानाम्
satyaghnānām
Locativeसत्यघ्ने
satyaghne
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नेषु
satyaghneṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), सत्यघ्न”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1136.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 8:07:39