请输入您要查询的单词:

 

单词 सत्य
释义

सत्य

Hindi

Etymology

Borrowed from Sanskrit सत्य (satyá, true; truth, reality). Doublet of सच (sac), a tadbhava.

Pronunciation

  • (Delhi Hindi) IPA(key): /sət̪.jᵊ/, [s̪ət̪.jᵊ]
  • (file)

Adjective

सत्य (satya) (indeclinable, Urdu spelling ستیہ)

  1. true, real
    Synonym: सच्चा (saccā)
    Antonyms: मिथ्या (mithyā), झूठा (jhūṭhā)
  2. sincere, honest, righteous
    Synonym: सच्चा (saccā)

Derived terms

  • असत्य (asatya)
  • सत्यवाद (satyavād)
  • सत्याभास (satyābhās)

Noun

सत्य (satya) m (Urdu spelling ستیہ)

  1. truth
    Synonym: सच्चाई (saccāī)
    Antonyms: मिथ्या (mithyā), झूठ (jhūṭh)
  2. reality, actuality
    Synonyms: वास्तविकता (vāstaviktā), हक़ीक़त (haqīqat)
  3. sincerity, righteousness

Declension

  • सत्या f (satyā)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hsatyás (true), from Proto-Indo-European *h₁sn̥t-yó-s, from *h₁sónts, from *h₁es- (to be). Cognate with Avestan 𐬵𐬀𐬌𐬚𐬌𐬌𐬀 (haiθiia), Old Persian 𐏃𐏁𐎡𐎹 (h-š-i-y /hašiya/), Gothic 𐍃𐌿𐌽𐌾𐌹𐍃 (sunjis).

Pronunciation

  • (Vedic) IPA(key): /sɐt.jɐ́/
  • (Classical) IPA(key): /ˈs̪ɐt̪.jɐ/

Adjective

सत्य (satyá)

  1. true, real, actual, genuine
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.22.01:
      य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः।
      यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान्॥
      ya eka iddhavyaścarṣaṇīnāmindraṃ taṃ gīrbhirabhyarca ābhiḥ.
      yaḥ patyate vṛṣabho vṛṣṇyāvānsatyaḥ satvā purumāyaḥ sahasvān.
      WITH these my hymns I glorify that Indra who is alone to be invoked by mortals,
      The Lord, the Mighty One, of manly vigour, victorious, Hero, true, and full of wisdom.
  2. sincere, honest, truthful, faithful
  3. pure, virtuous, good
  4. successful, effectual, valid

Declension

Masculine a-stem declension of सत्य (satyá)
SingularDualPlural
Nominativeसत्यः
satyáḥ
सत्यौ
satyaú
सत्याः / सत्यासः¹
satyā́ḥ / satyā́saḥ¹
Vocativeसत्य
sátya
सत्यौ
sátyau
सत्याः / सत्यासः¹
sátyāḥ / sátyāsaḥ¹
Accusativeसत्यम्
satyám
सत्यौ
satyaú
सत्यान्
satyā́n
Instrumentalसत्येन
satyéna
सत्याभ्याम्
satyā́bhyām
सत्यैः / सत्येभिः¹
satyaíḥ / satyébhiḥ¹
Dativeसत्याय
satyā́ya
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Ablativeसत्यात्
satyā́t
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Genitiveसत्यस्य
satyásya
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locativeसत्ये
satyé
सत्ययोः
satyáyoḥ
सत्येषु
satyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सत्या (satyā́)
SingularDualPlural
Nominativeसत्या
satyā́
सत्ये
satyé
सत्याः
satyā́ḥ
Vocativeसत्ये
sátye
सत्ये
sátye
सत्याः
sátyāḥ
Accusativeसत्याम्
satyā́m
सत्ये
satyé
सत्याः
satyā́ḥ
Instrumentalसत्यया / सत्या¹
satyáyā / satyā́¹
सत्याभ्याम्
satyā́bhyām
सत्याभिः
satyā́bhiḥ
Dativeसत्यायै
satyā́yai
सत्याभ्याम्
satyā́bhyām
सत्याभ्यः
satyā́bhyaḥ
Ablativeसत्यायाः
satyā́yāḥ
सत्याभ्याम्
satyā́bhyām
सत्याभ्यः
satyā́bhyaḥ
Genitiveसत्यायाः
satyā́yāḥ
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locativeसत्यायाम्
satyā́yām
सत्ययोः
satyáyoḥ
सत्यासु
satyā́su
Notes
  • ¹Vedic
Neuter a-stem declension of सत्य (satyá)
SingularDualPlural
Nominativeसत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Vocativeसत्य
sátya
सत्ये
sátye
सत्यानि / सत्या¹
sátyāni / sátyā¹
Accusativeसत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Instrumentalसत्येन
satyéna
सत्याभ्याम्
satyā́bhyām
सत्यैः / सत्येभिः¹
satyaíḥ / satyébhiḥ¹
Dativeसत्याय
satyā́ya
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Ablativeसत्यात्
satyā́t
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Genitiveसत्यस्य
satyásya
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locativeसत्ये
satyé
सत्ययोः
satyáyoḥ
सत्येषु
satyéṣu
Notes
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀲𑀘 (saca)
    • Magadhi Prakrit: 𑀲𑀘𑁆𑀘 (sacca)
      • Early Assamese: সঞ্চা (soñca)
        • Assamese: সঁচা (xõsa)
      • Bengali: সাঁচা (sãca), সাচ্চা (sacca)
      • Sylheti: ꠢꠣꠌꠣ (hasa)
    • Maharastri Prakrit: 𑀲𑀘𑁆𑀘 (sacca)
      • Old Marathi: साच (sāca)
    • Pali: sacca
    • Sauraseni Prakrit: 𑀲𑀘𑁆𑀘 (sacca)
      • Gujarati: સાચ (sāc)
      • Hindustani: sac
        Hindi: सच
        Urdu: سچ
      • Punjabi:
        Gurmukhi: ਸੱਚ (sacca)
        Shahmukhi: سچ (sac)
      • Romani: ćaćo
  • Bengali: সত্য (sôtẏ)
  • Hindi: सत्य (satya)
  • Kannada: ಸತ್ಯ (satya)
  • Khmer: សត្យ (sat), សត្យា (sattyaa)
  • Lao: ສັດ (sat)
  • Lü: ᦉᦈ (ṡṫs), ᦉᧆᦈ (ṡadṫs)
  • Malay: setia
    • Indonesian: setia
  • Punjabi: ਸਤਿ (sati)
  • Telugu: సత్యము (satyamu)
  • Thai: สัตย์ (sàt)
  • Tamil: சத்தியம் (cattiyam)

Noun

सत्य (satyá) n

  1. truth
  2. reality

Inflection

Neuter a-stem declension of सत्य (satyá)
SingularDualPlural
Nominativeसत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Vocativeसत्य
sátya
सत्ये
sátye
सत्यानि / सत्या¹
sátyāni / sátyā¹
Accusativeसत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Instrumentalसत्येन
satyéna
सत्याभ्याम्
satyā́bhyām
सत्यैः / सत्येभिः¹
satyaíḥ / satyébhiḥ¹
Dativeसत्याय
satyā́ya
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Ablativeसत्यात्
satyā́t
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Genitiveसत्यस्य
satyásya
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locativeसत्ये
satyé
सत्ययोः
satyáyoḥ
सत्येषु
satyéṣu
Notes
  • ¹Vedic

Derived terms

  • सत्यकर्मन् (satyakarman, one whose actions are true; sincerity in action)
  • सत्यक्रिया (satyakriyā, a promise, oath)
  • सत्यघ्न (satyaghna, breaking one's word)
  • सत्यजित् (satyajit, truly victorious, conquering by truth)
  • सत्यदर्शिन् (satyadarśin, truth-seeing, truth-discerning)
  • सत्यधर्म (satyadharma, the law of truth)
  • सत्यबन्ध (satyabandha, bound by the truth, truthful)
  • सत्यभाषण (satyabhāṣaṇa, speaking of the truth)
  • सत्यभेदिन् (satyabhedin, violating truth, promise-breaking)
  • सत्यम् (satyam, truly, indeed, certainly, verily, yes)
  • सत्यलोक (satyaloka, world of truth)

References

  • Monier Williams (1899), सत्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1135.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 11:59:02