请输入您要查询的单词:

 

单词 सत्त्र
释义

सत्त्र

See also: सत्तर and स्तोत्र

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /sɐt.tɾɐ́/, [sɐt̚.tɾɐ́]
  • (Classical) IPA(key): /ˈs̪ɐt̪.t̪ɾɐ/, [ˈs̪ɐt̪̚.t̪ɾɐ]

Noun

सत्त्र (sattrá) n

  1. sacrifice, sacrificial session
  2. gift, oblation, offering
  3. virtue
  4. liberality, munificence
  5. residence, house

Declension

Neuter a-stem declension of सत्त्र (sattrá)
SingularDualPlural
Nominativeसत्त्रम्
sattrám
सत्त्रे
sattré
सत्त्राणि / सत्त्रा¹
sattrā́ṇi / sattrā́¹
Vocativeसत्त्र
sáttra
सत्त्रे
sáttre
सत्त्राणि / सत्त्रा¹
sáttrāṇi / sáttrā¹
Accusativeसत्त्रम्
sattrám
सत्त्रे
sattré
सत्त्राणि / सत्त्रा¹
sattrā́ṇi / sattrā́¹
Instrumentalसत्त्रेण
sattréṇa
सत्त्राभ्याम्
sattrā́bhyām
सत्त्रैः / सत्त्रेभिः¹
sattraíḥ / sattrébhiḥ¹
Dativeसत्त्राय
sattrā́ya
सत्त्राभ्याम्
sattrā́bhyām
सत्त्रेभ्यः
sattrébhyaḥ
Ablativeसत्त्रात्
sattrā́t
सत्त्राभ्याम्
sattrā́bhyām
सत्त्रेभ्यः
sattrébhyaḥ
Genitiveसत्त्रस्य
sattrásya
सत्त्रयोः
sattráyoḥ
सत्त्राणाम्
sattrā́ṇām
Locativeसत्त्रे
sattré
सत्त्रयोः
sattráyoḥ
सत्त्रेषु
sattréṣu
Notes
  • ¹Vedic

References

  • Apte, Vaman Shivram (1890), सत्त्रम्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Monier Williams (1899), सत्त्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1138.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 20:29:48