请输入您要查询的单词:

 

单词 सकर्मक
释义

सकर्मक

Hindi

Pronunciation

  • IPA(key): /sə.kəɾ.mək/

Adjective

सकर्मक (sakarmak)

  1. (grammar) transitive

Sanskrit

Adjective

सकर्मक (sa-karmaka)

  1. effective, having consequences
  2. (grammar) ("having an object") transitive

Declension

Masculine a-stem declension of सकर्मक
Nom. sg.सकर्मकः (sakarmakaḥ)
Gen. sg.सकर्मकस्य (sakarmakasya)
SingularDualPlural
Nominativeसकर्मकः (sakarmakaḥ)सकर्मकौ (sakarmakau)सकर्मकाः (sakarmakāḥ)
Vocativeसकर्मक (sakarmaka)सकर्मकौ (sakarmakau)सकर्मकाः (sakarmakāḥ)
Accusativeसकर्मकम् (sakarmakam)सकर्मकौ (sakarmakau)सकर्मकान् (sakarmakān)
Instrumentalसकर्मकेण (sakarmakeṇa)सकर्मकाभ्याम् (sakarmakābhyām)सकर्मकैः (sakarmakaiḥ)
Dativeसकर्मकाय (sakarmakāya)सकर्मकाभ्याम् (sakarmakābhyām)सकर्मकेभ्यः (sakarmakebhyaḥ)
Ablativeसकर्मकात् (sakarmakāt)सकर्मकाभ्याम् (sakarmakābhyām)सकर्मकेभ्यः (sakarmakebhyaḥ)
Genitiveसकर्मकस्य (sakarmakasya)सकर्मकयोः (sakarmakayoḥ)सकर्मकाणाम् (sakarmakāṇām)
Locativeसकर्मके (sakarmake)सकर्मकयोः (sakarmakayoḥ)सकर्मकेषु (sakarmakeṣu)
Feminine ā-stem declension of सकर्मक
Nom. sg.सकर्मका (sakarmakā)
Gen. sg.सकर्मकायाः (sakarmakāyāḥ)
SingularDualPlural
Nominativeसकर्मका (sakarmakā)सकर्मके (sakarmake)सकर्मकाः (sakarmakāḥ)
Vocativeसकर्मके (sakarmake)सकर्मके (sakarmake)सकर्मकाः (sakarmakāḥ)
Accusativeसकर्मकाम् (sakarmakām)सकर्मके (sakarmake)सकर्मकाः (sakarmakāḥ)
Instrumentalसकर्मकया (sakarmakayā)सकर्मकाभ्याम् (sakarmakābhyām)सकर्मकाभिः (sakarmakābhiḥ)
Dativeसकर्मकायै (sakarmakāyai)सकर्मकाभ्याम् (sakarmakābhyām)सकर्मकाभ्यः (sakarmakābhyaḥ)
Ablativeसकर्मकायाः (sakarmakāyāḥ)सकर्मकाभ्याम् (sakarmakābhyām)सकर्मकाभ्यः (sakarmakābhyaḥ)
Genitiveसकर्मकायाः (sakarmakāyāḥ)सकर्मकयोः (sakarmakayoḥ)सकर्मकाणाम् (sakarmakāṇām)
Locativeसकर्मकायाम् (sakarmakāyām)सकर्मकयोः (sakarmakayoḥ)सकर्मकासु (sakarmakāsu)
Neuter a-stem declension of सकर्मक
Nom. sg.सकर्मकम् (sakarmakam)
Gen. sg.सकर्मकस्य (sakarmakasya)
SingularDualPlural
Nominativeसकर्मकम् (sakarmakam)सकर्मके (sakarmake)सकर्मकाणि (sakarmakāṇi)
Vocativeसकर्मक (sakarmaka)सकर्मके (sakarmake)सकर्मकाणि (sakarmakāṇi)
Accusativeसकर्मकम् (sakarmakam)सकर्मके (sakarmake)सकर्मकाणि (sakarmakāṇi)
Instrumentalसकर्मकेण (sakarmakeṇa)सकर्मकाभ्याम् (sakarmakābhyām)सकर्मकैः (sakarmakaiḥ)
Dativeसकर्मकाय (sakarmakāya)सकर्मकाभ्याम् (sakarmakābhyām)सकर्मकेभ्यः (sakarmakebhyaḥ)
Ablativeसकर्मकात् (sakarmakāt)सकर्मकाभ्याम् (sakarmakābhyām)सकर्मकेभ्यः (sakarmakebhyaḥ)
Genitiveसकर्मकस्य (sakarmakasya)सकर्मकयोः (sakarmakayoḥ)सकर्मकाणाम् (sakarmakāṇām)
Locativeसकर्मके (sakarmake)सकर्मकयोः (sakarmakayoḥ)सकर्मकेषु (sakarmakeṣu)
  • अकर्मक (akarmaka) (a-karmaka)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 20:04:02