请输入您要查询的单词:

 

单词 संस्कृतज्ञ
释义

संस्कृतज्ञ

Hindi

Etymology

Learned borrowing from New Sanskrit संस्कृतज्ञ (saṃskṛtajña); equivalent to संस्कृत (sanskŕt) + -ज्ञ (-gya).

Pronunciation

  • (Delhi Hindi) IPA(key): /sən.skɾɪ.t̪əɡ.jᵊ/, [s̪ə̃n̪.s̪kɾɪ.t̪əɡ.jᵊ]

Adjective

संस्कृतज्ञ (sanskŕtagya) (indeclinable) (formal)

  1. well-versed, learned in Sanskrit language

Noun

संस्कृतज्ञ (sanskŕtagya) m (feminine संस्कृतज्ञा)

  1. a pundit (one who is learned in Sanskrit language)

Declension


Sanskrit

Alternative scripts

Etymology

From संस्कृत (saṃ-skṛtá, sáṃ-skṛta, Sanskrit language) + -ज्ञ (-jña, knower, learned).

Pronunciation

  • (Classical) IPA(key): /s̪ɐ̃s̪.kr̩ˈt̪ɐd͡ʑ.ɲɐ/

Adjective

संस्कृतज्ञ (saṃskṛtajña) (New Sanskrit)

  1. well-versed, learned in Sanskrit language
    • 2017, Bhāratodayaḥ - Volume 93, page 10:
      ...भारतस्य च प्रत्येक प्रदेशेऽद्यापि संस्कृतज्ञानाम् अभावो नास्ति।
      ...bhāratasya ca pratyeka pradeśe’dyāpi saṃskṛtajñānām abhāvo nāsti.
      And in each of India's state, there is no lack of pundits [people learned in Sanskrit].
    • 1999, चमू कृष्ण शास्त्री, सङ्क्रमणम्, page 67:
      ...वयं संस्कृतज्ञाः अभिमानिनः वा 'संस्कृतं भारतस्य सम्पर्कभाषा भवेत्' इति सभासु भाषणेषु अभियाचनां कुर्मः।
      ...vayaṃ saṃskṛtajñāḥ abhimāninaḥ vā 'saṃskṛtaṃ bhāratasya samparkabhāṣā bhavet' iti sabhāsu bhāṣaṇeṣu abhiyācanāṃ kurmaḥ.
      We, proud or pundits, propose in meetings and speeches, that Sanskrit be India's communication-language.
    • 1995, Sāhitya-sauhityam: Śrīkāntarāmakiśorīyam abhinandana-granthah, page 264:
      ...अतः संस्कृत-भाषायाः प्रचाराय प्रसाराय च संस्कृतज्ञाः संस्कृतमाश्रित्यैव व्यवहरेयुः।
      ...ataḥ saṃskṛta-bhāṣāyāḥ pracārāya prasārāya ca saṃskṛtajñāḥ saṃskṛtamāśrityaiva vyavahareyuḥ.
      Hence, for spreading and promoting Sanskrit, pundits should deal [with any transaction in business] or act, speak, only using or speaking [lit. only by taking shelter in or resorting to] Sanskrit.

Declension

Masculine a-stem declension of संस्कृतज्ञ (saṃskṛtajña)
SingularDualPlural
Nominativeसंस्कृतज्ञः
saṃskṛtajñaḥ
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञाः / संस्कृतज्ञासः¹
saṃskṛtajñāḥ / saṃskṛtajñāsaḥ¹
Vocativeसंस्कृतज्ञ
saṃskṛtajña
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञाः / संस्कृतज्ञासः¹
saṃskṛtajñāḥ / saṃskṛtajñāsaḥ¹
Accusativeसंस्कृतज्ञम्
saṃskṛtajñam
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञान्
saṃskṛtajñān
Instrumentalसंस्कृतज्ञेन
saṃskṛtajñena
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञैः / संस्कृतज्ञेभिः¹
saṃskṛtajñaiḥ / saṃskṛtajñebhiḥ¹
Dativeसंस्कृतज्ञाय
saṃskṛtajñāya
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Ablativeसंस्कृतज्ञात्
saṃskṛtajñāt
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Genitiveसंस्कृतज्ञस्य
saṃskṛtajñasya
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञानाम्
saṃskṛtajñānām
Locativeसंस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञेषु
saṃskṛtajñeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संस्कृतज्ञा (saṃskṛtajñā)
SingularDualPlural
Nominativeसंस्कृतज्ञा
saṃskṛtajñā
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञाः
saṃskṛtajñāḥ
Vocativeसंस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञाः
saṃskṛtajñāḥ
Accusativeसंस्कृतज्ञाम्
saṃskṛtajñām
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञाः
saṃskṛtajñāḥ
Instrumentalसंस्कृतज्ञया / संस्कृतज्ञा¹
saṃskṛtajñayā / saṃskṛtajñā¹
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञाभिः
saṃskṛtajñābhiḥ
Dativeसंस्कृतज्ञायै
saṃskṛtajñāyai
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञाभ्यः
saṃskṛtajñābhyaḥ
Ablativeसंस्कृतज्ञायाः
saṃskṛtajñāyāḥ
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञाभ्यः
saṃskṛtajñābhyaḥ
Genitiveसंस्कृतज्ञायाः
saṃskṛtajñāyāḥ
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञानाम्
saṃskṛtajñānām
Locativeसंस्कृतज्ञायाम्
saṃskṛtajñāyām
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञासु
saṃskṛtajñāsu
Notes
  • ¹Vedic
Neuter a-stem declension of संस्कृतज्ञ (saṃskṛtajña)
SingularDualPlural
Nominativeसंस्कृतज्ञम्
saṃskṛtajñam
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञानि / संस्कृतज्ञा¹
saṃskṛtajñāni / saṃskṛtajñā¹
Vocativeसंस्कृतज्ञ
saṃskṛtajña
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञानि / संस्कृतज्ञा¹
saṃskṛtajñāni / saṃskṛtajñā¹
Accusativeसंस्कृतज्ञम्
saṃskṛtajñam
संस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञानि / संस्कृतज्ञा¹
saṃskṛtajñāni / saṃskṛtajñā¹
Instrumentalसंस्कृतज्ञेन
saṃskṛtajñena
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञैः / संस्कृतज्ञेभिः¹
saṃskṛtajñaiḥ / saṃskṛtajñebhiḥ¹
Dativeसंस्कृतज्ञाय
saṃskṛtajñāya
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Ablativeसंस्कृतज्ञात्
saṃskṛtajñāt
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Genitiveसंस्कृतज्ञस्य
saṃskṛtajñasya
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञानाम्
saṃskṛtajñānām
Locativeसंस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञेषु
saṃskṛtajñeṣu
Notes
  • ¹Vedic

Noun

संस्कृतज्ञ (saṃskṛtajña) m (feminine संस्कृतज्ञा)

  1. a pundit (one who is learned in Sanskrit language)

Declension

Masculine a-stem declension of संस्कृतज्ञ (saṃskṛtajña)
SingularDualPlural
Nominativeसंस्कृतज्ञः
saṃskṛtajñaḥ
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञाः / संस्कृतज्ञासः¹
saṃskṛtajñāḥ / saṃskṛtajñāsaḥ¹
Vocativeसंस्कृतज्ञ
saṃskṛtajña
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञाः / संस्कृतज्ञासः¹
saṃskṛtajñāḥ / saṃskṛtajñāsaḥ¹
Accusativeसंस्कृतज्ञम्
saṃskṛtajñam
संस्कृतज्ञौ
saṃskṛtajñau
संस्कृतज्ञान्
saṃskṛtajñān
Instrumentalसंस्कृतज्ञेन
saṃskṛtajñena
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञैः / संस्कृतज्ञेभिः¹
saṃskṛtajñaiḥ / saṃskṛtajñebhiḥ¹
Dativeसंस्कृतज्ञाय
saṃskṛtajñāya
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Ablativeसंस्कृतज्ञात्
saṃskṛtajñāt
संस्कृतज्ञाभ्याम्
saṃskṛtajñābhyām
संस्कृतज्ञेभ्यः
saṃskṛtajñebhyaḥ
Genitiveसंस्कृतज्ञस्य
saṃskṛtajñasya
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञानाम्
saṃskṛtajñānām
Locativeसंस्कृतज्ञे
saṃskṛtajñe
संस्कृतज्ञयोः
saṃskṛtajñayoḥ
संस्कृतज्ञेषु
saṃskṛtajñeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 14:03:24