请输入您要查询的单词:

 

单词 संस्कृत
释义

संस्कृत

See also: संस्कृतं and संस्कृति

Hindi

Etymology

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, put together, refined).

Pronunciation

  • (Delhi Hindi) IPA(key): /sən.skɾɪt̪/, [s̪ə̃n̪.s̪kɾɪt̪]
  • (file)

Proper noun

संस्कृत (sanskŕt) f (Urdu spelling سنسکرت)

  1. Sanskrit (language)

Declension

Adjective

संस्कृत (sanskŕt) (indeclinable)

  1. perfect, refined

Marathi

Etymology

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Pronunciation

  • IPA(key): /səus.kɾut̪/, [səus.kɾuːt̪]

Proper noun

संस्कृत (sauskrut) ?

  1. Sanskrit (language)

References

  • Berntsen, Maxine, “संस्कृत”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Nepali

Etymology

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Pronunciation

  • IPA(key): [sʌnskɾit̪]
  • Phonetic Devanagari: सन्स्क्रित्
  • IPA(key): [sʌ̃skɾit̪]
  • Phonetic Devanagari: सँस्क्रित्

Proper noun

संस्कृत (sanskr̥t)

  1. Sanskrit

Declension

Declension of संस्कृत
Singular
nominativeसंस्कृत [sʌnskrit̪]
accusativeसंस्कृतलाई [sʌnskrit̪läi]
instrumental/ergativeसंस्कृतले [sʌnskrit̪le]
dativeसंस्कृतलाई [sʌnskrit̪läi]
ablativeसंस्कृतबाट [sʌnskrit̪̚bäʈʌ]
genitiveसंस्कृतको [sʌnskrit̪̚ko]
locativeसंस्कृतमा [sʌnskrit̪mä]
Notes:
  • -को (-ko) becomes:
    • -का (-kā) when followed by a plural noun.
    • -की (-kī) when followed by a feminine noun.

Sanskrit

FWOTD – 26 March 2017

Alternative scripts

Etymology

From सम्- (sam-, together, wholly) + स्कृ (skṛ, to do) + -त (-ta, -ed).

Pronunciation

  • (Vedic) IPA(key): /s̪ɐ̃s̪.kr̩.t̪ɐ́/, /s̪ɐ̃́s̪.kr̩.t̪ɐ/
  • (Classical) IPA(key): /ˈs̪ɐs̪.kr̩.t̪ɐ/

Adjective

संस्कृत (saṃ-skṛtá, sáṃ-skṛta)

  1. put together, constructed, well or completely formed, perfected
    • c. 200 CE, Lalitavistara Sūtra
  2. made ready, prepared, completed, finished
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  3. dressed, cooked (as food)
    • c. 400 BCE, Mahābhārata
    • c. 500 BCE – 100 BCE, Rāmāyaṇa
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa
  4. purified, consecrated, sanctified, hallowed, initiated
    • c. 700 BCE, Śatapatha Brāhmaṇa
  5. refined, adorned, ornamented, polished, highly elaborated (especially applied to highly wrought speech, such as the Sanskrit language, as opposed to the vernaculars)
    • c. 200 BCE – 200 CE, Manusmṛti
    • c. 400 BCE, Mahābhārata
  6. (Buddhism) conditioned; brought about by conditions

Declension

Masculine a-stem declension of संस्कृत (sáṃskṛta)
SingularDualPlural
Nominativeसंस्कृतः
sáṃskṛtaḥ
संस्कृतौ
sáṃskṛtau
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Vocativeसंस्कृत
sáṃskṛta
संस्कृतौ
sáṃskṛtau
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Accusativeसंस्कृतम्
sáṃskṛtam
संस्कृतौ
sáṃskṛtau
संस्कृतान्
sáṃskṛtān
Instrumentalसंस्कृतेन
sáṃskṛtena
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतैः / संस्कृतेभिः¹
sáṃskṛtaiḥ / sáṃskṛtebhiḥ¹
Dativeसंस्कृताय
sáṃskṛtāya
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Ablativeसंस्कृतात्
sáṃskṛtāt
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Genitiveसंस्कृतस्य
sáṃskṛtasya
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतानाम्
sáṃskṛtānām
Locativeसंस्कृते
sáṃskṛte
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतेषु
sáṃskṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संस्कृता (sáṃskṛtā)
SingularDualPlural
Nominativeसंस्कृता
sáṃskṛtā
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Vocativeसंस्कृते
sáṃskṛte
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Accusativeसंस्कृताम्
sáṃskṛtām
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Instrumentalसंस्कृतया / संस्कृता¹
sáṃskṛtayā / sáṃskṛtā¹
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृताभिः
sáṃskṛtābhiḥ
Dativeसंस्कृतायै
sáṃskṛtāyai
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृताभ्यः
sáṃskṛtābhyaḥ
Ablativeसंस्कृतायाः
sáṃskṛtāyāḥ
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृताभ्यः
sáṃskṛtābhyaḥ
Genitiveसंस्कृतायाः
sáṃskṛtāyāḥ
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतानाम्
sáṃskṛtānām
Locativeसंस्कृतायाम्
sáṃskṛtāyām
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतासु
sáṃskṛtāsu
Notes
  • ¹Vedic
Neuter a-stem declension of संस्कृत (sáṃskṛta)
SingularDualPlural
Nominativeसंस्कृतम्
sáṃskṛtam
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Vocativeसंस्कृत
sáṃskṛta
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Accusativeसंस्कृतम्
sáṃskṛtam
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Instrumentalसंस्कृतेन
sáṃskṛtena
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतैः / संस्कृतेभिः¹
sáṃskṛtaiḥ / sáṃskṛtebhiḥ¹
Dativeसंस्कृताय
sáṃskṛtāya
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Ablativeसंस्कृतात्
sáṃskṛtāt
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Genitiveसंस्कृतस्य
sáṃskṛtasya
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतानाम्
sáṃskṛtānām
Locativeसंस्कृते
sáṃskṛte
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतेषु
sáṃskṛteṣu
Notes
  • ¹Vedic

Noun

संस्कृत (saṃ-skṛtá) m

  1. a man of one of the three classes who has been sanctified by the purificatory rites
  2. learned man
  3. a word formed according to accurate rules, a regular derivation

Declension

Masculine a-stem declension of संस्कृत (saṃskṛtá)
SingularDualPlural
Nominativeसंस्कृतः
saṃskṛtáḥ
संस्कृतौ
saṃskṛtaú
संस्कृताः / संस्कृतासः¹
saṃskṛtā́ḥ / saṃskṛtā́saḥ¹
Vocativeसंस्कृत
sáṃskṛta
संस्कृतौ
sáṃskṛtau
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Accusativeसंस्कृतम्
saṃskṛtám
संस्कृतौ
saṃskṛtaú
संस्कृतान्
saṃskṛtā́n
Instrumentalसंस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
Dativeसंस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Ablativeसंस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Genitiveसंस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
Locativeसंस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
Notes
  • ¹Vedic

Noun

संस्कृत (saṃ-skṛtá) n

  1. making ready, preparation or a prepared place, sacrifice
    • c. 1700 BCE – 1200 BCE, Ṛgveda
    • Tittiri, Taittirīya Saṃhitā
    • c. 700 BCE, Śatapatha Brāhmaṇa
  2. sacred usage or custom
    • MW
  3. Sanskrit language (compare above)
    • c. 200 BCE – 200 CE, Bharata Muni, Nāṭya Śāstra
    • c. 900 CE, Dhanañjaya, Daśarūpa
    • Rasikasarvasva in Narayana on Gitagovinda 5.2:
      संस्कृतात् प्राकृतम् इष्टम् ततोऽपभ्रंशभाषणम्।
      saṃskṛtāt prākṛtam iṣṭam tatoʼpabhraṃśabhāṣaṇam.
      One takes for granted that from Sanskrit originated Prakrit, whence the Apabhramsa language.
  4. (Buddhism) conditioned phenomenon; the conditioned
    • c. 150 CE – 250 CE, Nāgārjuna, Mūlamadhyamakakārikā 25.5:
      भावश् च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् ।
      नसंस्कृतो हि विद्यते भावः क्व चन कश् चन ॥
      bhāvaś ca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet .
      nasaṃskṛto hi vidyate bhāvaḥ kva cana kaś cana .
      If nirvana were an entity, it would then have been a conditioned phenomenon,
      Because nowhere and by no means is there an entity not conditioned.
    • c. 300 CE – 600 CE, Vajracchedikā Prajñāpāramitā Sūtra 32:
      तारका तिमिरं दीपो मायावश्याय बुद्बुदः ।
      सुपिनं विद्युद् अभ्रं च एवं द्रष्टव्य संस्कृतम्
      tārakā timiraṃ dīpo māyāvaśyāya budbudaḥ .
      supinaṃ vidyud abhraṃ ca evaṃ draṣṭavya saṃskṛtam .
      A shooting star, a shading of light, a lamp, an illusion, a hoarfrost, a bubble,
      A dream, a lightening, a cloud — as such shall the conditioned existence be seen.

Declension

Neuter a-stem declension of संस्कृत (saṃskṛtá)
SingularDualPlural
Nominativeसंस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
Vocativeसंस्कृत
sáṃskṛta
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Accusativeसंस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
Instrumentalसंस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
Dativeसंस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Ablativeसंस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Genitiveसंस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
Locativeसंस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
Notes
  • ¹Vedic

Descendants

  • Ashokan Prakrit: *𑀲𑀁𑀓𑁆𑀓𑀢 (*saṃkkata), *𑀲𑀁𑀓𑁆𑀓𑀝 (*saṃkkaṭa)
    • Prakrit: 𑀲𑀓𑁆𑀓𑀬 (sakkaya), 𑀲𑀓𑁆𑀓𑀅 (sakkaa), 𑀲𑀓𑁆𑀓𑀢 (sakkata), 𑀲𑀁𑀓𑀟 (saṃkaḍa)
      • >? Sinhalese: සකු (saku) (possibly borrowed)
      • Kannada: ಸಕ್ಕದ (sakkada)
  • Pali: saṅkhata, saṅkhaṭa
  • Assamese: সংস্কৃত (xoṅskrit)
  • Bengali: সংস্কৃত (sôṅskŕt)
  • English: Sanskrit
  • Gujarati: સંસ્કૃત (sãskṛt)
  • Hindi: संस्कृत (sanskŕt)
  • Kannada: ಸಂಸ್ಕೃತ (saṃskṛta)
  • Marathi: संस्कृत (sauskrut)
  • Malayalam: സംസ്കൃതം (saṃskr̥taṃ)
  • Nepali: संस्कृत (sanskr̥t)
  • Oriya: ସଂସ୍କୃତ (sôṃskrutô)
  • Persian: سانسکریت (sānskirīt), سنسکریت (sanskirīt), سَهاسْکِرْت (sahāskirt)
  • Tamil: சமஸ்கிருதம் (camaskirutam)
  • Pali: sakkata (calque)
    • Burmese: သက္ကတ (sakka.ta., Sanskrit)
  • Tibetan: ལེགས་སྦྱར (legs sbyar) (calque)

References

  • संस्कृत” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 571.
  • Monier Williams (1899), संस्कृत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1120.
  • Arthur Anthony Macdonell (1893), संस्कृत”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 326
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 877
  • Turner, Ralph Lilley (1969–1985), sáṁskr̥ta”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 18:05:43