请输入您要查询的单词:

 

单词 संज्ञापद
释义

संज्ञापद

Sanskrit

Etymology

From संज्ञा (saṃjñā, noun) + पद (pada, word (grammar)).

Pronunciation

  • (Vedic) IPA(key): /s̪ɐɲd͡ʑ.ɲɑː.pɐ.d̪ɐ/
  • (Classical) IPA(key): /s̪ɐɲd͡ʑˈɲɑː.pɐ.d̪ɐ/

Noun

संज्ञापद (saṃjñāpada) n

  1. (grammar) noun

Declension

Neuter a-stem declension of संज्ञापद (saṃjñāpada)
SingularDualPlural
Nominativeसंज्ञापदम्
saṃjñāpadam
संज्ञापदे
saṃjñāpade
संज्ञापदानि / संज्ञापदा¹
saṃjñāpadāni / saṃjñāpadā¹
Vocativeसंज्ञापद
saṃjñāpada
संज्ञापदे
saṃjñāpade
संज्ञापदानि / संज्ञापदा¹
saṃjñāpadāni / saṃjñāpadā¹
Accusativeसंज्ञापदम्
saṃjñāpadam
संज्ञापदे
saṃjñāpade
संज्ञापदानि / संज्ञापदा¹
saṃjñāpadāni / saṃjñāpadā¹
Instrumentalसंज्ञापदेन
saṃjñāpadena
संज्ञापदाभ्याम्
saṃjñāpadābhyām
संज्ञापदैः / संज्ञापदेभिः¹
saṃjñāpadaiḥ / saṃjñāpadebhiḥ¹
Dativeसंज्ञापदाय
saṃjñāpadāya
संज्ञापदाभ्याम्
saṃjñāpadābhyām
संज्ञापदेभ्यः
saṃjñāpadebhyaḥ
Ablativeसंज्ञापदात्
saṃjñāpadāt
संज्ञापदाभ्याम्
saṃjñāpadābhyām
संज्ञापदेभ्यः
saṃjñāpadebhyaḥ
Genitiveसंज्ञापदस्य
saṃjñāpadasya
संज्ञापदयोः
saṃjñāpadayoḥ
संज्ञापदानाम्
saṃjñāpadānām
Locativeसंज्ञापदे
saṃjñāpade
संज्ञापदयोः
saṃjñāpadayoḥ
संज्ञापदेषु
saṃjñāpadeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 3:46:13