请输入您要查询的单词:

 

单词 संजय
释义

संजय

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /sən.d͡ʒəj/, [s̪ə̃n̪.d͡ʒəj]

Proper noun

संजय (sañjay) m

  1. a male given name, Sanjay, from Sanskrit

Declension


Sanskrit

Alternative forms

  • सञ्जय (sañjaya)

Alternative scripts

Etymology

From सम्- (sam-, with, along) + जय (jaya, victory).

Pronunciation

  • (Vedic) IPA(key): /sɐɲ.d͡ʑɐ.jɐ/
  • (Classical) IPA(key): /ˈs̪ɐɲ.d͡ʑɐ.jɐ/

Noun

संजय (saṃjaya) m

  1. conquest, victory
  2. a kind of military array

Declension

Masculine a-stem declension of संजय (saṃjaya)
SingularDualPlural
Nominativeसंजयः
saṃjayaḥ
संजयौ
saṃjayau
संजयाः / संजयासः¹
saṃjayāḥ / saṃjayāsaḥ¹
Vocativeसंजय
saṃjaya
संजयौ
saṃjayau
संजयाः / संजयासः¹
saṃjayāḥ / saṃjayāsaḥ¹
Accusativeसंजयम्
saṃjayam
संजयौ
saṃjayau
संजयान्
saṃjayān
Instrumentalसंजयेन
saṃjayena
संजयाभ्याम्
saṃjayābhyām
संजयैः / संजयेभिः¹
saṃjayaiḥ / saṃjayebhiḥ¹
Dativeसंजयाय
saṃjayāya
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Ablativeसंजयात्
saṃjayāt
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Genitiveसंजयस्य
saṃjayasya
संजययोः
saṃjayayoḥ
संजयानाम्
saṃjayānām
Locativeसंजये
saṃjaye
संजययोः
saṃjayayoḥ
संजयेषु
saṃjayeṣu
Notes
  • ¹Vedic

Proper noun

संजय (saṃjaya) m

  1. name of the chief of the Yakshas
  2. Sanjaya, a character from the Mahabharata

Adjective

संजय (saṃjaya)

  1. completely victorious, triumphant

Declension

Masculine a-stem declension of संजय (saṃjaya)
SingularDualPlural
Nominativeसंजयः
saṃjayaḥ
संजयौ
saṃjayau
संजयाः / संजयासः¹
saṃjayāḥ / saṃjayāsaḥ¹
Vocativeसंजय
saṃjaya
संजयौ
saṃjayau
संजयाः / संजयासः¹
saṃjayāḥ / saṃjayāsaḥ¹
Accusativeसंजयम्
saṃjayam
संजयौ
saṃjayau
संजयान्
saṃjayān
Instrumentalसंजयेन
saṃjayena
संजयाभ्याम्
saṃjayābhyām
संजयैः / संजयेभिः¹
saṃjayaiḥ / saṃjayebhiḥ¹
Dativeसंजयाय
saṃjayāya
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Ablativeसंजयात्
saṃjayāt
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Genitiveसंजयस्य
saṃjayasya
संजययोः
saṃjayayoḥ
संजयानाम्
saṃjayānām
Locativeसंजये
saṃjaye
संजययोः
saṃjayayoḥ
संजयेषु
saṃjayeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संजया (saṃjayā)
SingularDualPlural
Nominativeसंजया
saṃjayā
संजये
saṃjaye
संजयाः
saṃjayāḥ
Vocativeसंजये
saṃjaye
संजये
saṃjaye
संजयाः
saṃjayāḥ
Accusativeसंजयाम्
saṃjayām
संजये
saṃjaye
संजयाः
saṃjayāḥ
Instrumentalसंजयया / संजया¹
saṃjayayā / saṃjayā¹
संजयाभ्याम्
saṃjayābhyām
संजयाभिः
saṃjayābhiḥ
Dativeसंजयायै
saṃjayāyai
संजयाभ्याम्
saṃjayābhyām
संजयाभ्यः
saṃjayābhyaḥ
Ablativeसंजयायाः
saṃjayāyāḥ
संजयाभ्याम्
saṃjayābhyām
संजयाभ्यः
saṃjayābhyaḥ
Genitiveसंजयायाः
saṃjayāyāḥ
संजययोः
saṃjayayoḥ
संजयानाम्
saṃjayānām
Locativeसंजयायाम्
saṃjayāyām
संजययोः
saṃjayayoḥ
संजयासु
saṃjayāsu
Notes
  • ¹Vedic
Neuter a-stem declension of संजय (saṃjaya)
SingularDualPlural
Nominativeसंजयम्
saṃjayam
संजये
saṃjaye
संजयानि / संजया¹
saṃjayāni / saṃjayā¹
Vocativeसंजय
saṃjaya
संजये
saṃjaye
संजयानि / संजया¹
saṃjayāni / saṃjayā¹
Accusativeसंजयम्
saṃjayam
संजये
saṃjaye
संजयानि / संजया¹
saṃjayāni / saṃjayā¹
Instrumentalसंजयेन
saṃjayena
संजयाभ्याम्
saṃjayābhyām
संजयैः / संजयेभिः¹
saṃjayaiḥ / saṃjayebhiḥ¹
Dativeसंजयाय
saṃjayāya
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Ablativeसंजयात्
saṃjayāt
संजयाभ्याम्
saṃjayābhyām
संजयेभ्यः
saṃjayebhyaḥ
Genitiveसंजयस्य
saṃjayasya
संजययोः
saṃjayayoḥ
संजयानाम्
saṃjayānām
Locativeसंजये
saṃjaye
संजययोः
saṃjayayoḥ
संजयेषु
saṃjayeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 3:11:18