请输入您要查询的单词:

 

单词 संक्रान्ति
释义

संक्रान्ति

Sanskrit

Alternative forms

Pronunciation

  • (Vedic) IPA(key): /sɐŋ.kɾɑːn.ti/
  • (Classical) IPA(key): /s̪ɐŋˈkɾɑːn̪.t̪i/

Noun

संक्रान्ति (saṃkrānti) f

  1. transference, going from one place to another, course or passage of entry into something (Kāv., MārkP..)
  2. (astronomy) passage of the sun or a planet from one sign or position in the heavens into another (Sūryas.)
    उत्तरायणसंक्रान्ति
    uttarāyaṇasaṃkrānti
    passage of the sun to its northern course
  3. transference of an art (from a teacher to a pupil) (Mālav. i, 15, 18)
  4. transferring to a picture, image, reflection (W.)

Declension

Feminine i-stem declension of संक्रान्ति (saṃkrānti)
SingularDualPlural
Nominativeसंक्रान्तिः
saṃkrāntiḥ
संक्रान्ती
saṃkrāntī
संक्रान्तयः
saṃkrāntayaḥ
Vocativeसंक्रान्ते
saṃkrānte
संक्रान्ती
saṃkrāntī
संक्रान्तयः
saṃkrāntayaḥ
Accusativeसंक्रान्तिम्
saṃkrāntim
संक्रान्ती
saṃkrāntī
संक्रान्तीः
saṃkrāntīḥ
Instrumentalसंक्रान्त्या
saṃkrāntyā
संक्रान्तिभ्याम्
saṃkrāntibhyām
संक्रान्तिभिः
saṃkrāntibhiḥ
Dativeसंक्रान्तये / संक्रान्त्ये¹ / संक्रान्त्यै²
saṃkrāntaye / saṃkrāntye¹ / saṃkrāntyai²
संक्रान्तिभ्याम्
saṃkrāntibhyām
संक्रान्तिभ्यः
saṃkrāntibhyaḥ
Ablativeसंक्रान्तेः / संक्रान्त्याः²
saṃkrānteḥ / saṃkrāntyāḥ²
संक्रान्तिभ्याम्
saṃkrāntibhyām
संक्रान्तिभ्यः
saṃkrāntibhyaḥ
Genitiveसंक्रान्तेः / संक्रान्त्याः²
saṃkrānteḥ / saṃkrāntyāḥ²
संक्रान्त्योः
saṃkrāntyoḥ
संक्रान्तीनाम्
saṃkrāntīnām
Locativeसंक्रान्तौ / संक्रान्त्याम्²
saṃkrāntau / saṃkrāntyām²
संक्रान्त्योः
saṃkrāntyoḥ
संक्रान्तिषु
saṃkrāntiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • English: Sankranti
  • Hindi: संक्रांति (saṅkrānti)
  • Lü: ᦉᧂᦃᦱᧃ (ṡangẋaan)
  • Mon: သၚ်ကြာန် (sɛŋkran)
  • Burmese: သင်္ကြန် (sangkran)
    • English: Thingyan
  • Shan: သၢင်းၵျၢၼ်ႇ (sáang kjàan)
  • Telugu: సంక్రాంతి (saṅkrānti)
  • Thai: สงกรานต์ (sǒng-graan)
    • English: Songkran

References

Monier Williams (1899), संक्रान्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1127/2.

随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 5:09:35