请输入您要查询的单词:

 

单词 संक्रमित
释义

संक्रमित

Hindi

Etymology

Borrowed from Sanskrit संक्रमित (saṃkramita). Synchronically analysable as सम्- (sam-) + क्रमित (kramit).

Pronunciation

  • (Delhi Hindi) IPA(key): /səŋ.kɾə.mɪt̪/, [s̪ə̃ŋ.kɾə.mɪt̪]

Adjective

संक्रमित (saṅkramit) (indeclinable)

  1. infected

References

  • Dāsa, Śyāmasundara (1965–1975), संक्रमित”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) + क्रम् (kram) + -इत (-ita).

Pronunciation

  • (Vedic) IPA(key): /sɐŋ.kɾɐ.mi.tɐ/
  • (Classical) IPA(key): /ˈs̪ɐŋ.kɾɐ.mi.t̪ɐ/

Adjective

संक्रमित (saṃkramita)

  1. conducted, led to
  2. transferred, changed
  3. (neologism) infected

Declension

Masculine a-stem declension of संक्रमित (saṃkramita)
SingularDualPlural
Nominativeसंक्रमितः
saṃkramitaḥ
संक्रमितौ
saṃkramitau
संक्रमिताः / संक्रमितासः¹
saṃkramitāḥ / saṃkramitāsaḥ¹
Vocativeसंक्रमित
saṃkramita
संक्रमितौ
saṃkramitau
संक्रमिताः / संक्रमितासः¹
saṃkramitāḥ / saṃkramitāsaḥ¹
Accusativeसंक्रमितम्
saṃkramitam
संक्रमितौ
saṃkramitau
संक्रमितान्
saṃkramitān
Instrumentalसंक्रमितेन
saṃkramitena
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितैः / संक्रमितेभिः¹
saṃkramitaiḥ / saṃkramitebhiḥ¹
Dativeसंक्रमिताय
saṃkramitāya
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितेभ्यः
saṃkramitebhyaḥ
Ablativeसंक्रमितात्
saṃkramitāt
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितेभ्यः
saṃkramitebhyaḥ
Genitiveसंक्रमितस्य
saṃkramitasya
संक्रमितयोः
saṃkramitayoḥ
संक्रमितानाम्
saṃkramitānām
Locativeसंक्रमिते
saṃkramite
संक्रमितयोः
saṃkramitayoḥ
संक्रमितेषु
saṃkramiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संक्रमिता (saṃkramitā)
SingularDualPlural
Nominativeसंक्रमिता
saṃkramitā
संक्रमिते
saṃkramite
संक्रमिताः
saṃkramitāḥ
Vocativeसंक्रमिते
saṃkramite
संक्रमिते
saṃkramite
संक्रमिताः
saṃkramitāḥ
Accusativeसंक्रमिताम्
saṃkramitām
संक्रमिते
saṃkramite
संक्रमिताः
saṃkramitāḥ
Instrumentalसंक्रमितया / संक्रमिता¹
saṃkramitayā / saṃkramitā¹
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमिताभिः
saṃkramitābhiḥ
Dativeसंक्रमितायै
saṃkramitāyai
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमिताभ्यः
saṃkramitābhyaḥ
Ablativeसंक्रमितायाः
saṃkramitāyāḥ
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमिताभ्यः
saṃkramitābhyaḥ
Genitiveसंक्रमितायाः
saṃkramitāyāḥ
संक्रमितयोः
saṃkramitayoḥ
संक्रमितानाम्
saṃkramitānām
Locativeसंक्रमितायाम्
saṃkramitāyām
संक्रमितयोः
saṃkramitayoḥ
संक्रमितासु
saṃkramitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of संक्रमित (saṃkramita)
SingularDualPlural
Nominativeसंक्रमितम्
saṃkramitam
संक्रमिते
saṃkramite
संक्रमितानि / संक्रमिता¹
saṃkramitāni / saṃkramitā¹
Vocativeसंक्रमित
saṃkramita
संक्रमिते
saṃkramite
संक्रमितानि / संक्रमिता¹
saṃkramitāni / saṃkramitā¹
Accusativeसंक्रमितम्
saṃkramitam
संक्रमिते
saṃkramite
संक्रमितानि / संक्रमिता¹
saṃkramitāni / saṃkramitā¹
Instrumentalसंक्रमितेन
saṃkramitena
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितैः / संक्रमितेभिः¹
saṃkramitaiḥ / saṃkramitebhiḥ¹
Dativeसंक्रमिताय
saṃkramitāya
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितेभ्यः
saṃkramitebhyaḥ
Ablativeसंक्रमितात्
saṃkramitāt
संक्रमिताभ्याम्
saṃkramitābhyām
संक्रमितेभ्यः
saṃkramitebhyaḥ
Genitiveसंक्रमितस्य
saṃkramitasya
संक्रमितयोः
saṃkramitayoḥ
संक्रमितानाम्
saṃkramitānām
Locativeसंक्रमिते
saṃkramite
संक्रमितयोः
saṃkramitayoḥ
संक्रमितेषु
saṃkramiteṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: সংক্রমিত (sôṅkrômit‌ô)
  • Hindi: संक्रमित (saṅkramit)

References

  • Monier Williams (1899), संक्रमित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1127.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 3:28:52