请输入您要查询的单词:

 

单词 श्रोणि
释义

श्रोणि

See also: श्रेणी and शरण

Sanskrit

Etymology

From Proto-Indo-Aryan *śráwniṣ, from Proto-Indo-Iranian *ĉráwniš, from Proto-Indo-European *ḱlównis. Cognate with Avestan 𐬯𐬭𐬀𐬊𐬥𐬌‎ (sraoni‎), Latin clūnis.

Pronunciation

  • (Vedic) IPA(key): /ɕɽɐ́w.ɳi/
  • (Classical) IPA(key): /ˈɕɽoː.ɳi/

Noun

श्रोणि (śróṇi) f or m

  1. the hip and loins, buttocks
  2. the thighs or sides of the वेदि (vedi) or of any square
  3. a road, way

Declension

Feminine i-stem declension of श्रोणि (śróṇi)
SingularDualPlural
Nominativeश्रोणिः
śróṇiḥ
श्रोणी
śróṇī
श्रोणयः
śróṇayaḥ
Vocativeश्रोणे
śróṇe
श्रोणी
śróṇī
श्रोणयः
śróṇayaḥ
Accusativeश्रोणिम्
śróṇim
श्रोणी
śróṇī
श्रोणीः
śróṇīḥ
Instrumentalश्रोण्या
śróṇyā
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभिः
śróṇibhiḥ
Dativeश्रोणये / श्रोण्ये¹ / श्रोण्यै²
śróṇaye / śróṇye¹ / śróṇyai²
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभ्यः
śróṇibhyaḥ
Ablativeश्रोणेः / श्रोण्याः²
śróṇeḥ / śróṇyāḥ²
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभ्यः
śróṇibhyaḥ
Genitiveश्रोणेः / श्रोण्याः²
śróṇeḥ / śróṇyāḥ²
श्रोण्योः
śróṇyoḥ
श्रोणीनाम्
śróṇīnām
Locativeश्रोणौ / श्रोण्याम्²
śróṇau / śróṇyām²
श्रोण्योः
śróṇyoḥ
श्रोणिषु
śróṇiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Masculine i-stem declension of श्रोणि (śróṇi)
SingularDualPlural
Nominativeश्रोणिः
śróṇiḥ
श्रोणी
śróṇī
श्रोणयः
śróṇayaḥ
Vocativeश्रोणे
śróṇe
श्रोणी
śróṇī
श्रोणयः
śróṇayaḥ
Accusativeश्रोणिम्
śróṇim
श्रोणी
śróṇī
श्रोणीन्
śróṇīn
Instrumentalश्रोणिना / श्रोण्या¹
śróṇinā / śróṇyā¹
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभिः
śróṇibhiḥ
Dativeश्रोणये / श्रोण्ये²
śróṇaye / śróṇye²
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभ्यः
śróṇibhyaḥ
Ablativeश्रोणेः / श्रोण्यः²
śróṇeḥ / śróṇyaḥ²
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभ्यः
śróṇibhyaḥ
Genitiveश्रोणेः / श्रोण्यः²
śróṇeḥ / śróṇyaḥ²
श्रोण्योः
śróṇyoḥ
श्रोणीनाम्
śróṇīnām
Locativeश्रोणौ
śróṇau
श्रोण्योः
śróṇyoḥ
श्रोणिषु
śróṇiṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

  • Dardic: *šroni
    • Khowar: شرون (šron)
  • Pali: soṇī
  • Maharastri Prakrit: 𑀲𑁄𑀡𑀺 (soṇi)
  • Helu: [Term?]
    • Sinhalese: හිණ (hiṇa)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 9:55:35