请输入您要查询的单词:

 

单词 श्रुत
释义

श्रुत

Sanskrit

Etymology

From Proto-Indo-Aryan *śrutás, from Proto-Indo-Iranian *ĉrutás, from Proto-Indo-European *ḱlu-tó-s, from *ḱlew- (to hear). Cognate with Old English hlūd (whence English loud).

Pronunciation

  • (Vedic) IPA(key): /ɕɽu.t̪ɐ́/
  • (Classical) IPA(key): /ˈɕɽu.t̪ɐ/

Adjective

श्रुत (śrutá)

  1. heard, listened; orally transmitted
    • c. 400 BCE, Mahābhārata
  2. known, famous
    • c. 1700 BCE – 1200 BCE, Ṛgveda
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  3. known as, called

Declension

Masculine a-stem declension of श्रुत
Nom. sg.श्रुतः (śrutaḥ)
Gen. sg.श्रुतस्य (śrutasya)
SingularDualPlural
Nominativeश्रुतः (śrutaḥ)श्रुतौ (śrutau)श्रुताः (śrutāḥ)
Vocativeश्रुत (śruta)श्रुतौ (śrutau)श्रुताः (śrutāḥ)
Accusativeश्रुतम् (śrutam)श्रुतौ (śrutau)श्रुतान् (śrutān)
Instrumentalश्रुतेन (śrutena)श्रुताभ्याम् (śrutābhyām)श्रुतैः (śrutaiḥ)
Dativeश्रुताय (śrutāya)श्रुताभ्याम् (śrutābhyām)श्रुतेभ्यः (śrutebhyaḥ)
Ablativeश्रुतात् (śrutāt)श्रुताभ्याम् (śrutābhyām)श्रुतेभ्यः (śrutebhyaḥ)
Genitiveश्रुतस्य (śrutasya)श्रुतयोः (śrutayoḥ)श्रुतानाम् (śrutānām)
Locativeश्रुते (śrute)श्रुतयोः (śrutayoḥ)श्रुतेषु (śruteṣu)
Feminine ā-stem declension of श्रुत
Nom. sg.श्रुता (śrutā)
Gen. sg.श्रुतायाः (śrutāyāḥ)
SingularDualPlural
Nominativeश्रुता (śrutā)श्रुते (śrute)श्रुताः (śrutāḥ)
Vocativeश्रुते (śrute)श्रुते (śrute)श्रुताः (śrutāḥ)
Accusativeश्रुताम् (śrutām)श्रुते (śrute)श्रुताः (śrutāḥ)
Instrumentalश्रुतया (śrutayā)श्रुताभ्याम् (śrutābhyām)श्रुताभिः (śrutābhiḥ)
Dativeश्रुतायै (śrutāyai)श्रुताभ्याम् (śrutābhyām)श्रुताभ्यः (śrutābhyaḥ)
Ablativeश्रुतायाः (śrutāyāḥ)श्रुताभ्याम् (śrutābhyām)श्रुताभ्यः (śrutābhyaḥ)
Genitiveश्रुतायाः (śrutāyāḥ)श्रुतयोः (śrutayoḥ)श्रुतानाम् (śrutānām)
Locativeश्रुतायाम् (śrutāyām)श्रुतयोः (śrutayoḥ)श्रुतासु (śrutāsu)
Neuter a-stem declension of श्रुत
Nom. sg.श्रुतम् (śrutam)
Gen. sg.श्रुतस्य (śrutasya)
SingularDualPlural
Nominativeश्रुतम् (śrutam)श्रुते (śrute)श्रुतानि (śrutāni)
Vocativeश्रुत (śruta)श्रुते (śrute)श्रुतानि (śrutāni)
Accusativeश्रुतम् (śrutam)श्रुते (śrute)श्रुतानि (śrutāni)
Instrumentalश्रुतेन (śrutena)श्रुताभ्याम् (śrutābhyām)श्रुतैः (śrutaiḥ)
Dativeश्रुताय (śrutāya)श्रुताभ्याम् (śrutābhyām)श्रुतेभ्यः (śrutebhyaḥ)
Ablativeश्रुतात् (śrutāt)श्रुताभ्याम् (śrutābhyām)श्रुतेभ्यः (śrutebhyaḥ)
Genitiveश्रुतस्य (śrutasya)श्रुतयोः (śrutayoḥ)श्रुतानाम् (śrutānām)
Locativeश्रुते (śrute)श्रुतयोः (śrutayoḥ)श्रुतेषु (śruteṣu)

Descendants

  • Pali: suta

References

  • Monier Williams (1899), श्रुत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1101.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 12:44:19