请输入您要查询的单词:

 

单词 श्रिया
释义

श्रिया

Hindi

Etymology

Borrowed from Sanskrit श्रिया (śriyā).

Proper noun

श्रिया (śriyā) f

  1. a female given name, Shriya, from Sanskrit

Declension


Sanskrit

Etymology

From √श्री (śrī, light, radiance, prosperity).

Pronunciation

  • (Vedic) IPA(key): /ɕɾi.jɑː/
  • (Classical) IPA(key): /ˈɕɾi.jɑː/

Noun

श्रिया (śriyā) f

  1. happiness
  2. glory
  3. prosperity
    • c. 400 CE, Kālidāsa, Raghuvaṃśa 1.93:
      अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम्। / सूनुः सूनृतवाक्स्रष्टुर्विससर्जोर्जितश्रियम्
      atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatim. / sūnuḥ sūnṛtavāksraṣṭurvisasarjorjitaśriyam
      thus at evening the knower-of-wrongs, the Creator's son, the talker / of truth and jest, bade (goodnight) to he stout in prosperity and sought sleep

Declension

Feminine ā-stem declension of श्रिया (śriyā)
SingularDualPlural
Nominativeश्रिया
śriyā
श्रिये
śriye
श्रियाः
śriyāḥ
Vocativeश्रिये
śriye
श्रिये
śriye
श्रियाः
śriyāḥ
Accusativeश्रियाम्
śriyām
श्रिये
śriye
श्रियाः
śriyāḥ
Instrumentalश्रियया / श्रिया¹
śriyayā / śriyā¹
श्रियाभ्याम्
śriyābhyām
श्रियाभिः
śriyābhiḥ
Dativeश्रियायै
śriyāyai
श्रियाभ्याम्
śriyābhyām
श्रियाभ्यः
śriyābhyaḥ
Ablativeश्रियायाः
śriyāyāḥ
श्रियाभ्याम्
śriyābhyām
श्रियाभ्यः
śriyābhyaḥ
Genitiveश्रियायाः
śriyāyāḥ
श्रिययोः
śriyayoḥ
श्रियाणाम्
śriyāṇām
Locativeश्रियायाम्
śriyāyām
श्रिययोः
śriyayoḥ
श्रियासु
śriyāsu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), श्रिया”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1100.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:29:27