请输入您要查询的单词:

 

单词 श्रामणेर
释义

श्रामणेर

Hindi

Etymology

Borrowed from Sanskrit श्रामणेर (śrāmaṇera).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃɾɑːm.ɳeːɾ/, [ʃɾä̃ːm.ɳeːɾ]

Noun

श्रामणेर (śrāmṇer) m

  1. (Buddhism) novice monk

Declension


Sanskrit

Alternative forms

Pronunciation

  • (Classical) IPA(key): /ɕɾɑː.mɐˈɳeː.ɾɐ/

Noun

श्रामणेर (śrāmaṇera) m

  1. (Buddhist Hybrid Sanskrit) novice monk (pupil or disciple admitted to the first degree of monkhood)

Declension

Masculine a-stem declension of श्रामणेर
Nom. sg.श्रामणेरः (śrāmaṇeraḥ)
Gen. sg.श्रामणेरस्य (śrāmaṇerasya)
SingularDualPlural
Nominativeश्रामणेरः (śrāmaṇeraḥ)श्रामणेरौ (śrāmaṇerau)श्रामणेराः (śrāmaṇerāḥ)
Vocativeश्रामणेर (śrāmaṇera)श्रामणेरौ (śrāmaṇerau)श्रामणेराः (śrāmaṇerāḥ)
Accusativeश्रामणेरम् (śrāmaṇeram)श्रामणेरौ (śrāmaṇerau)श्रामणेरान् (śrāmaṇerān)
Instrumentalश्रामणेरेण (śrāmaṇereṇa)श्रामणेराभ्याम् (śrāmaṇerābhyām)श्रामणेरैः (śrāmaṇeraiḥ)
Dativeश्रामणेराय (śrāmaṇerāya)श्रामणेराभ्याम् (śrāmaṇerābhyām)श्रामणेरेभ्यः (śrāmaṇerebhyaḥ)
Ablativeश्रामणेरात् (śrāmaṇerāt)श्रामणेराभ्याम् (śrāmaṇerābhyām)श्रामणेरेभ्यः (śrāmaṇerebhyaḥ)
Genitiveश्रामणेरस्य (śrāmaṇerasya)श्रामणेरयोः (śrāmaṇerayoḥ)श्रामणेराणाम् (śrāmaṇerāṇām)
Locativeश्रामणेरे (śrāmaṇere)श्रामणेरयोः (śrāmaṇerayoḥ)श्रामणेरेषु (śrāmaṇereṣu)

Descendants

  • Pali: sāmaṇera
    • Burmese: သာမဏေ (sama.ne)
    • Khmer: សាមណេរ (samaner)
    • Lao: ສາມມະເນນ (sām ma nēn), ສາມະເນນ (sā ma nēn)
    • Thai: สามเณร (sǎam-má-neen)

References

  • Monier Williams (1899), Ṡrāmaṇera”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1096/2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:53:22