请输入您要查询的单词:

 

单词 श्नथति
释义

श्नथति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ćnatʰ- (to strike, to pierce). Cognate with Avestan 𐬯𐬥𐬀𐬚𐬆𐬧𐬙𐬌 (snaθəṇti, to strike).

Pronunciation

  • (Vedic) IPA(key): /ɕn̪ɐ́.t̪ʰɐ.t̪i/
  • (Classical) IPA(key): /ˈɕn̪ɐ.t̪ʰɐ.t̪i/

Verb

श्नथति (śnáthati) (root श्नथ्, class 1, type P, present)

  1. to pierce, strike, injure, kill

Conjugation

Conjugation of श्नथति (śnathati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personश्नथति
śnathati
श्नथतः
śnathataḥ
श्नथन्ति
śnathanti
श्नथते
śnathate
श्नथेते
śnathete
श्नथन्ते
śnathante
श्नथ्यते
śnathyate
श्नथ्येते
śnathyete
श्नथ्यन्ते
śnathyante
2nd personश्नथसि
śnathasi
श्नथथः
śnathathaḥ
श्नथथ
śnathatha
श्नथसे
śnathase
श्नथेथे
śnathethe
श्नथध्वे
śnathadhve
श्नथ्यसे
śnathyase
श्नथ्येथे
śnathyethe
श्नथ्येध्वे
śnathyedhve
1st personश्नथामि
śnathāmi
श्नथावः
śnathāvaḥ
श्नथामः
śnathāmaḥ
श्नथे
śnathe
श्नथावहे
śnathāvahe
श्नथामहे
śnathāmahe
श्नथ्ये
śnathye
श्नथ्यावहे
śnathyāvahe
श्नथ्यामहे
śnathyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअश्नथत्
aśnathat
अश्नथताम्
aśnathatām
अश्नथन्
aśnathan
अश्नथत
aśnathata
अश्नथेताम्
aśnathetām
अश्नथन्त
aśnathanta
अश्नथ्यत
aśnathyata
अश्नथ्येताम्
aśnathyetām
अश्नथ्यन्त
aśnathyanta
2nd personअश्नथः
aśnathaḥ
अश्नथतम्
aśnathatam
अश्नथत
aśnathata
अश्नथथाः
aśnathathāḥ
अश्नथेथाम्
aśnathethām
अश्नथध्वम्
aśnathadhvam
अश्नथ्यथाः
aśnathyathāḥ
अश्नथ्येथाम्
aśnathyethām
अश्नथ्यध्वम्
aśnathyadhvam
1st personअश्नथम्
aśnatham
अश्नथाव
aśnathāva
अश्नथाम
aśnathāma
अश्नथे
aśnathe
अश्नथावहि
aśnathāvahi
अश्नथामहि
aśnathāmahi
अश्नथ्ये
aśnathye
अश्नथ्यावहि
aśnathyāvahi
अश्नथ्यामहि
aśnathyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personश्नथतु
śnathatu
श्नथताम्
śnathatām
श्नथन्तु
śnathantu
श्नथताम्
śnathatām
श्नथेताम्
śnathetām
श्नथन्ताम्
śnathantām
श्नथ्यताम्
śnathyatām
श्नथ्येताम्
śnathyetām
श्नथ्यन्ताम्
śnathyantām
2nd personश्नथ
śnatha
श्नथतम्
śnathatam
श्नथत
śnathata
श्नथस्व
śnathasva
श्नथेथाम्
śnathethām
श्नथध्वम्
śnathadhvam
श्नथ्यस्व
śnathyasva
श्नथ्येथाम्
śnathyethām
श्नथ्यध्वम्
śnathyadhvam
1st personश्नथानि
śnathāni
श्नथाव
śnathāva
श्नथाम
śnathāma
श्नथै
śnathai
श्नथावहै
śnathāvahai
श्नथामहै
śnathāmahai
श्नथ्यै
śnathyai
श्नथ्यावहै
śnathyāvahai
श्नथ्यामहै
śnathyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personश्नथेत्
śnathet
श्नथेताम्
śnathetām
श्नथेयुः
śnatheyuḥ
श्नथेत
śnatheta
श्नथेयाताम्
śnatheyātām
श्नथेरन्
śnatheran
श्नथ्येत
śnathyeta
श्नथ्येयाताम्
śnathyeyātām
श्नथ्येरन्
śnathyeran
2nd personश्नथेः
śnatheḥ
श्नथेतम्
śnathetam
श्नथेत
śnatheta
श्नथेथाः
śnathethāḥ
श्नथेयाथाम्
śnatheyāthām
श्नथेध्वम्
śnathedhvam
श्नथ्येथाः
śnathyethāḥ
श्नथ्येयाथाम्
śnathyeyāthām
श्नथ्येध्वम्
śnathyedhvam
1st personश्नथेयम्
śnatheyam
श्नथेव
śnatheva
श्नथेम
śnathema
श्नथेय
śnatheya
श्नथेवहि
śnathevahi
श्नथेमहि
śnathemahi
श्नथ्येय
śnathyeya
श्नथ्येवहि
śnathyevahi
श्नथ्येमहि
śnathyemahi

Further reading

  • Monier Williams (1899) , श्नथति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1094, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 14:58:42