请输入您要查询的单词:

 

单词 शैशव
释义

शैशव

Hindi

Etymology

Borrowed from Sanskrit शैशव (śaiśava).

Pronunciation

  • IPA(key): /ʃɛː.ʃəʋ/

Adjective

शैशव (śaiśav) (indeclinable)

  1. childish
    Synonym: बाल्य (bālya)

Noun

शैशव (śaiśav) m

  1. infancy, childhood
    Synonyms: बचपन (bacpan), बाल्यकाल (bālyakāl)

Declension

References

  • McGregor, Ronald Stuart (1993) , शैशव”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Syamasundara Dasa (1965–1975) , शैशव”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of शिशु (śiśu).

Pronunciation

  • (Vedic) IPA(key): /ɕɑːj.ɕɐ.ʋɐ/
  • (Classical) IPA(key): /ˈɕɑj.ɕɐ.ʋɐ/

Adjective

शैशव (śaiśava)

  1. childish

Declension

Masculine a-stem declension of शैशव (śaiśava)
SingularDualPlural
Nominativeशैशवः
śaiśavaḥ
शैशवौ
śaiśavau
शैशवाः / शैशवासः¹
śaiśavāḥ / śaiśavāsaḥ¹
Vocativeशैशव
śaiśava
शैशवौ
śaiśavau
शैशवाः / शैशवासः¹
śaiśavāḥ / śaiśavāsaḥ¹
Accusativeशैशवम्
śaiśavam
शैशवौ
śaiśavau
शैशवान्
śaiśavān
Instrumentalशैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dativeशैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablativeशैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitiveशैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locativeशैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शैशवा (śaiśavā)
SingularDualPlural
Nominativeशैशवा
śaiśavā
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Vocativeशैशवे
śaiśave
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Accusativeशैशवाम्
śaiśavām
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Instrumentalशैशवया / शैशवा¹
śaiśavayā / śaiśavā¹
शैशवाभ्याम्
śaiśavābhyām
शैशवाभिः
śaiśavābhiḥ
Dativeशैशवायै
śaiśavāyai
शैशवाभ्याम्
śaiśavābhyām
शैशवाभ्यः
śaiśavābhyaḥ
Ablativeशैशवायाः
śaiśavāyāḥ
शैशवाभ्याम्
śaiśavābhyām
शैशवाभ्यः
śaiśavābhyaḥ
Genitiveशैशवायाः
śaiśavāyāḥ
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locativeशैशवायाम्
śaiśavāyām
शैशवयोः
śaiśavayoḥ
शैशवासु
śaiśavāsu
Notes
  • ¹Vedic
Neuter a-stem declension of शैशव (śaiśava)
SingularDualPlural
Nominativeशैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Vocativeशैशव
śaiśava
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Accusativeशैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Instrumentalशैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dativeशैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablativeशैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitiveशैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locativeशैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic

Noun

शैशव (śaiśava) n

  1. childhood, infancy, pupilage, the period under age sixteen
  2. childishness, stupidity
  3. name of various sāmans

Declension

Neuter a-stem declension of शैशव (śaiśava)
SingularDualPlural
Nominativeशैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Vocativeशैशव
śaiśava
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Accusativeशैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Instrumentalशैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dativeशैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablativeशैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitiveशैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locativeशैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , शैशव”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1090.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 8:22:39