请输入您要查询的单词:

 

单词 शैव
释义

शैव

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of शिव (śivá).

Pronunciation

  • (Vedic) IPA(key): /ɕɑːj.ʋɐ/
  • (Classical) IPA(key): /ˈɕɑj.ʋɐ/

Adjective

शैव (śaiva)

  1. relating to, belonging to, or sacred to Shiva

Declension

Masculine a-stem declension of शैव (śaiva)
SingularDualPlural
Nominativeशैवः
śaivaḥ
शैवौ
śaivau
शैवाः / शैवासः¹
śaivāḥ / śaivāsaḥ¹
Vocativeशैव
śaiva
शैवौ
śaivau
शैवाः / शैवासः¹
śaivāḥ / śaivāsaḥ¹
Accusativeशैवम्
śaivam
शैवौ
śaivau
शैवान्
śaivān
Instrumentalशैवेन
śaivena
शैवाभ्याम्
śaivābhyām
शैवैः / शैवेभिः¹
śaivaiḥ / śaivebhiḥ¹
Dativeशैवाय
śaivāya
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Ablativeशैवात्
śaivāt
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Genitiveशैवस्य
śaivasya
शैवयोः
śaivayoḥ
शैवानाम्
śaivānām
Locativeशैवे
śaive
शैवयोः
śaivayoḥ
शैवेषु
śaiveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शैवी (śaivī)
SingularDualPlural
Nominativeशैवी
śaivī
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैव्यः / शैवीः¹
śaivyaḥ / śaivīḥ¹
Vocativeशैवि
śaivi
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैव्यः / शैवीः¹
śaivyaḥ / śaivīḥ¹
Accusativeशैवीम्
śaivīm
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैवीः
śaivīḥ
Instrumentalशैव्या
śaivyā
शैवीभ्याम्
śaivībhyām
शैवीभिः
śaivībhiḥ
Dativeशैव्यै
śaivyai
शैवीभ्याम्
śaivībhyām
शैवीभ्यः
śaivībhyaḥ
Ablativeशैव्याः
śaivyāḥ
शैवीभ्याम्
śaivībhyām
शैवीभ्यः
śaivībhyaḥ
Genitiveशैव्याः
śaivyāḥ
शैव्योः
śaivyoḥ
शैवीनाम्
śaivīnām
Locativeशैव्याम्
śaivyām
शैव्योः
śaivyoḥ
शैवीषु
śaivīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शैव (śaiva)
SingularDualPlural
Nominativeशैवम्
śaivam
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Vocativeशैव
śaiva
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Accusativeशैवम्
śaivam
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Instrumentalशैवेन
śaivena
शैवाभ्याम्
śaivābhyām
शैवैः / शैवेभिः¹
śaivaiḥ / śaivebhiḥ¹
Dativeशैवाय
śaivāya
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Ablativeशैवात्
śaivāt
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Genitiveशैवस्य
śaivasya
शैवयोः
śaivayoḥ
शैवानाम्
śaivānām
Locativeशैवे
śaive
शैवयोः
śaivayoḥ
शैवेषु
śaiveṣu
Notes
  • ¹Vedic

Noun

शैव (śaiva) m

  1. a worshipper of Shiva, a follower of Shaivism

Descendants

  • Assamese: শৈব (xoibo)
  • Bengali: শৈব (śoib)
  • English: Saiva
    • English: Saivite, Shaivist, Shaivism
  • Gujarati: શૈવ (śaiv)
  • Hindi: शैव (śaiv)
  • Kannada: ಶೈವ (śaiva)
  • Old Marathi:
    Devanagari: शैव (śaiva)
    Modi: 𑘫𑘺𑘪 (śaiva)
    • Marathi: शैव (śaiv)
  • Punjabi: ਸ਼ੈਵ (śēv)
  • Sinhalese: ශෛව (śaiva)
  • Tamil: சைவ (caiva)
  • Telugu: శైవము (śaivamu), Telugu: శైవుడు (śaivuḍu)

References

  • Monier Williams (1899) , शैव”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1090, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 9:07:03