请输入您要查询的单词:

 

单词 शुष्कफल
释义

शुष्कफल

Hindi

Etymology

Borrowed from Sanskrit शुष्कफल (śúṣkaphala).

Pronunciation

  • IPA(key): /ʃʊʂ.kə.pʰəl/, [ʃʊʃ.kə.pʰəl̪]

Noun

शुष्कफल (śuṣkaphal) m

  1. (rare, formal) dried fruits
    Synonym: मेवा (mevā)

Declension


Sanskrit

Alternative scripts

Etymology

From शुष्क (śuṣka) + फल (phala).

Pronunciation

  • (Vedic) IPA(key): /ɕúʂ.kɐ.pʰɐ.l̪ɐ/
  • (Classical) IPA(key): /ˈɕuʂ.kɐ.pʰɐ.l̪ɐ/

Noun

शुष्कफल (śúṣkaphala) n

  1. dried fruits

Declension

Neuter a-stem declension of शुष्कफल (śúṣkaphala)
SingularDualPlural
Nominativeशुष्कफलम्
śúṣkaphalam
शुष्कफले
śúṣkaphale
शुष्कफलानि / शुष्कफला¹
śúṣkaphalāni / śúṣkaphalā¹
Vocativeशुष्कफल
śúṣkaphala
शुष्कफले
śúṣkaphale
शुष्कफलानि / शुष्कफला¹
śúṣkaphalāni / śúṣkaphalā¹
Accusativeशुष्कफलम्
śúṣkaphalam
शुष्कफले
śúṣkaphale
शुष्कफलानि / शुष्कफला¹
śúṣkaphalāni / śúṣkaphalā¹
Instrumentalशुष्कफलेन
śúṣkaphalena
शुष्कफलाभ्याम्
śúṣkaphalābhyām
शुष्कफलैः / शुष्कफलेभिः¹
śúṣkaphalaiḥ / śúṣkaphalebhiḥ¹
Dativeशुष्कफलाय
śúṣkaphalāya
शुष्कफलाभ्याम्
śúṣkaphalābhyām
शुष्कफलेभ्यः
śúṣkaphalebhyaḥ
Ablativeशुष्कफलात्
śúṣkaphalāt
शुष्कफलाभ्याम्
śúṣkaphalābhyām
शुष्कफलेभ्यः
śúṣkaphalebhyaḥ
Genitiveशुष्कफलस्य
śúṣkaphalasya
शुष्कफलयोः
śúṣkaphalayoḥ
शुष्कफलानाम्
śúṣkaphalānām
Locativeशुष्कफले
śúṣkaphale
शुष्कफलयोः
śúṣkaphalayoḥ
शुष्कफलेषु
śúṣkaphaleṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , शुष्कफल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1084.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 13:23:30