请输入您要查询的单词:

 

单词 शुद्ध
释义

शुद्ध

Hindi

Etymology

Borrowed from Sanskrit शुद्ध (śuddha), from the root verb शुध् (śudh, to become pure or purified).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃʊd̪d̪ʱ/

Adjective

शुद्ध (śuddh) (indeclinable, Urdu spelling شدھ)

  1. pure, unpolluted
    शुद्ध सोना बहुत महंगा है।
    śuddh sonā bahut mahaṅgā hai.
    Pure gold is very expensive.
    परम-शुद्ध पानी मिलने कठिन है।
    param-śuddh pānī milne kaṭhin hai.
    It is difficult to find absolutely pure water.
    Synonym: ख़ालिस (xālis)
  2. correct
    समस्या सुलझाने लिए यह पद्धति शुद्ध नहीं है।
    samasyā suljhāne lie yah paddhati śuddh nahī̃ hai.
    This is not the correct method for solving the problem.
    Synonym: सही (sahī)
    तुम्हारा उच्चारण शुद्ध है।
    tumhārā uccāraṇ śuddh hai.
    Your pronunciation is correct.
  3. net
    आज का शुद्ध लाभ क्या था?āj kā śuddh lābh kyā thā?What was the net profit for today?
  4. (of language) high-register; making use of Sanskrit loanwords
    शुद्ध हिंदीśuddh hindīSanskritized Hindi
    Antonym: ठेठ (ṭheṭh)
  5. (Indian classical music, of ragas) original, to distinguish the raga from other varieties bearing the same name
    शुद्ध मल्हार, शुद्ध कल्याण
    śuddh malhār, śuddh kalyāṇ
  6. (Indian classical music, of notes) the natural pitch of a note, to distinguish from the other flavors of that same note
    शुद्ध निषादśuddh niṣād

Antonyms

  • अशुद्ध (aśuddh)

References

  • Bahri, Hardev (1989), शुद्ध”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Sanskrit

Etymology

Past passive participle from the root शुध् (śudh, to purify; to cleanse; to become pure).

Adjective

शुद्ध (śuddhá)

  1. pure; clear; clean
    • c. 1 CE – 200 CE, Vimalakīrtinirdeśa 7.1:
      क्लेशगतिं च गच्छति प्रकृतिपरिशुद्धश् च भवत्य् अत्यन्तासंक्लिष्टः ।
      kleśagatiṃ ca gacchati prakṛtipariśuddhaś ca bhavaty atyantāsaṃkliṣṭaḥ .
      He goes the way of kleśa (mental afflictions), and meanwhile he is naturally, fully pure, without the least bit of tarnish.
  2. true; blameless; acquitted
  3. right; free from error; faultless
  4. accurate
  5. simple; unmixed

Declension

Masculine a-stem declension of शुद्ध (śuddhá)
SingularDualPlural
Nominativeशुद्धः
śuddháḥ
शुद्धौ
śuddhaú
शुद्धाः / शुद्धासः¹
śuddhā́ḥ / śuddhā́saḥ¹
Vocativeशुद्ध
śúddha
शुद्धौ
śúddhau
शुद्धाः / शुद्धासः¹
śúddhāḥ / śúddhāsaḥ¹
Accusativeशुद्धम्
śuddhám
शुद्धौ
śuddhaú
शुद्धान्
śuddhā́n
Instrumentalशुद्धेन
śuddhéna
शुद्धाभ्याम्
śuddhā́bhyām
शुद्धैः / शुद्धेभिः¹
śuddhaíḥ / śuddhébhiḥ¹
Dativeशुद्धाय
śuddhā́ya
शुद्धाभ्याम्
śuddhā́bhyām
शुद्धेभ्यः
śuddhébhyaḥ
Ablativeशुद्धात्
śuddhā́t
शुद्धाभ्याम्
śuddhā́bhyām
शुद्धेभ्यः
śuddhébhyaḥ
Genitiveशुद्धस्य
śuddhásya
शुद्धयोः
śuddháyoḥ
शुद्धानाम्
śuddhā́nām
Locativeशुद्धे
śuddhé
शुद्धयोः
śuddháyoḥ
शुद्धेषु
śuddhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शुद्धा (śuddhā́)
SingularDualPlural
Nominativeशुद्धा
śuddhā́
शुद्धे
śuddhé
शुद्धाः
śuddhā́ḥ
Vocativeशुद्धे
śúddhe
शुद्धे
śúddhe
शुद्धाः
śúddhāḥ
Accusativeशुद्धाम्
śuddhā́m
शुद्धे
śuddhé
शुद्धाः
śuddhā́ḥ
Instrumentalशुद्धया / शुद्धा¹
śuddháyā / śuddhā́¹
शुद्धाभ्याम्
śuddhā́bhyām
शुद्धाभिः
śuddhā́bhiḥ
Dativeशुद्धायै
śuddhā́yai
शुद्धाभ्याम्
śuddhā́bhyām
शुद्धाभ्यः
śuddhā́bhyaḥ
Ablativeशुद्धायाः
śuddhā́yāḥ
शुद्धाभ्याम्
śuddhā́bhyām
शुद्धाभ्यः
śuddhā́bhyaḥ
Genitiveशुद्धायाः
śuddhā́yāḥ
शुद्धयोः
śuddháyoḥ
शुद्धानाम्
śuddhā́nām
Locativeशुद्धायाम्
śuddhā́yām
शुद्धयोः
śuddháyoḥ
शुद्धासु
śuddhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of शुद्ध (śuddhá)
SingularDualPlural
Nominativeशुद्धम्
śuddhám
शुद्धे
śuddhé
शुद्धानि / शुद्धा¹
śuddhā́ni / śuddhā́¹
Vocativeशुद्ध
śúddha
शुद्धे
śúddhe
शुद्धानि / शुद्धा¹
śúddhāni / śúddhā¹
Accusativeशुद्धम्
śuddhám
शुद्धे
śuddhé
शुद्धानि / शुद्धा¹
śuddhā́ni / śuddhā́¹
Instrumentalशुद्धेन
śuddhéna
शुद्धाभ्याम्
śuddhā́bhyām
शुद्धैः / शुद्धेभिः¹
śuddhaíḥ / śuddhébhiḥ¹
Dativeशुद्धाय
śuddhā́ya
शुद्धाभ्याम्
śuddhā́bhyām
शुद्धेभ्यः
śuddhébhyaḥ
Ablativeशुद्धात्
śuddhā́t
शुद्धाभ्याम्
śuddhā́bhyām
शुद्धेभ्यः
śuddhébhyaḥ
Genitiveशुद्धस्य
śuddhásya
शुद्धयोः
śuddháyoḥ
शुद्धानाम्
śuddhā́nām
Locativeशुद्धे
śuddhé
शुद्धयोः
śuddháyoḥ
शुद्धेषु
śuddhéṣu
Notes
  • ¹Vedic

Descendants

  • Assamese: শুধ (xudho), শুদা (xuda)
  • Pali: suddha
  • Romani: šudžo
  • Hindi: शुद्ध (śuddh)
  • Tamil: சுத்தம் (cuttam)

References

  • Apte, Vaman Shivram (1890), शुद्ध”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Monier Williams (1899), Ṡuddhá”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1082/1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 22:14:28