请输入您要查询的单词:

 

单词 शुङ्गा
释义

शुङ्गा

Sanskrit

Etymology


Pronunciation

  • (Vedic) IPA(key): /ɕuŋ.ɡɑ́ː/
  • (Classical) IPA(key): /ˈɕuŋ.ɡɑː/

Noun

शुङ्गा (śuṅgā́) f

  1. the sheath or calyx of a bud
  2. the awn of barley, a bristle
  3. the waved-leaf fig-tree

Declension

Feminine ā-stem declension of शुङ्गा (śuṅgā́)
SingularDualPlural
Nominativeशुङ्गा
śuṅgā́
शुङ्गे
śuṅgé
शुङ्गाः
śuṅgā́ḥ
Vocativeशुङ्गे
śúṅge
शुङ्गे
śúṅge
शुङ्गाः
śúṅgāḥ
Accusativeशुङ्गाम्
śuṅgā́m
शुङ्गे
śuṅgé
शुङ्गाः
śuṅgā́ḥ
Instrumentalशुङ्गया / शुङ्गा¹
śuṅgáyā / śuṅgā́¹
शुङ्गाभ्याम्
śuṅgā́bhyām
शुङ्गाभिः
śuṅgā́bhiḥ
Dativeशुङ्गायै
śuṅgā́yai
शुङ्गाभ्याम्
śuṅgā́bhyām
शुङ्गाभ्यः
śuṅgā́bhyaḥ
Ablativeशुङ्गायाः
śuṅgā́yāḥ
शुङ्गाभ्याम्
śuṅgā́bhyām
शुङ्गाभ्यः
śuṅgā́bhyaḥ
Genitiveशुङ्गायाः
śuṅgā́yāḥ
शुङ्गयोः
śuṅgáyoḥ
शुङ्गानाम्
śuṅgā́nām
Locativeशुङ्गायाम्
śuṅgā́yām
शुङ्गयोः
śuṅgáyoḥ
शुङ्गासु
śuṅgā́su
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 0:00:10