请输入您要查询的单词:

 

单词 शुङ्ग
释义

शुङ्ग

Sanskrit

Etymology


Pronunciation

  • (Vedic) IPA(key): /ɕuŋ.ɡɐ́/
  • (Classical) IPA(key): /ˈɕuŋ.ɡɐ/

Noun

शुङ्ग (śuṅgá) n

  1. the sheath or calyx of a bud
  2. effect (opposite of mūla)

Declension

Neuter a-stem declension of शुङ्ग (śuṅgá)
SingularDualPlural
Nominativeशुङ्गम्
śuṅgám
शुङ्गे
śuṅgé
शुङ्गानि / शुङ्गा¹
śuṅgā́ni / śuṅgā́¹
Vocativeशुङ्ग
śúṅga
शुङ्गे
śúṅge
शुङ्गानि / शुङ्गा¹
śúṅgāni / śúṅgā¹
Accusativeशुङ्गम्
śuṅgám
शुङ्गे
śuṅgé
शुङ्गानि / शुङ्गा¹
śuṅgā́ni / śuṅgā́¹
Instrumentalशुङ्गेन
śuṅgéna
शुङ्गाभ्याम्
śuṅgā́bhyām
शुङ्गैः / शुङ्गेभिः¹
śuṅgaíḥ / śuṅgébhiḥ¹
Dativeशुङ्गाय
śuṅgā́ya
शुङ्गाभ्याम्
śuṅgā́bhyām
शुङ्गेभ्यः
śuṅgébhyaḥ
Ablativeशुङ्गात्
śuṅgā́t
शुङ्गाभ्याम्
śuṅgā́bhyām
शुङ्गेभ्यः
śuṅgébhyaḥ
Genitiveशुङ्गस्य
śuṅgásya
शुङ्गयोः
śuṅgáyoḥ
शुङ्गानाम्
śuṅgā́nām
Locativeशुङ्गे
śuṅgé
शुङ्गयोः
śuṅgáyoḥ
शुङ्गेषु
śuṅgéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 0:07:29