请输入您要查询的单词:

 

单词 शिश्नदेव
释义

शिश्नदेव

Sanskrit

Alternative scripts

Etymology

Compound of शिश्न (śiśná, penis, phallus) + देव (devá, god, deity), referring to the phallus-worship by the indigenous, non-Vedic tribal populations of India; a practice that was unknown to and detested by the Vedic people.

In later times, after this practise was adopted (with लिङ्ग (liṅga, literally sign, mark; phallus; lingam) being the term given), becoming an integral part of Hinduism and a widespread practice across India, commentators on the Vedas from would interpret the term as an adjective meaning "lewd; unchaste", "addicted to sexual pleasure" or "sporting with the penis" with influence from दीव्यति (dī́vyati, to sport, play) and भगदेव (bhaga-deva, lustful, literally whose god is the female organ).

Pronunciation

  • (Vedic) IPA(key): /ɕiɕ.nɐ́.dɐj.ʋɐ/
  • (Classical) IPA(key): /ɕiɕ.n̪ɐˈd̪eː.ʋɐ/

Noun

शिश्नदेव (śiśnádeva) m [1][2][3]

  1. "having the phallus for a god"; a contemptuous term applied to the indigenous, non-Vedic people
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.21.5:
      न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः ।
      स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरृतं नः ॥
      na yātava indra jūjuvurno na vandanā śaviṣṭha vedyābhiḥ .
      sa śardhadaryo viṣuṇasya jantormā śiśnadevā api gurṛtaṃ naḥ .
      No evil spirits have impelled us, Indra, nor demons, O Mightiest God, with their devices.
      Let our true God subdue the hostile rabble: let not the phallus worshippers approach our holy worship.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.99.33:
      स वाजं यातापदुष्पदा यन्स्वर्षाता परि षदत्सनिष्यन् ।
      अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवाँ अभि वर्पसा भूत् ॥
      sa vājaṃ yātāpaduṣpadā yansvarṣātā pari ṣadatsaniṣyan .
      anarvā yacchatadurasya vedo ghnañchiśnadevām̐ abhi varpasā bhūt .
      On most auspicious path he [Indra] goes to battle; he toiled to win heaven's light, full fain to gain it;
      He seized the hundred-gated castle's treasure by craft, unchecked, and slew the phallus worshippers.

Declension

Masculine a-stem declension of शिश्नदेव (śiśnádeva)
SingularDualPlural
Nominativeशिश्नदेवः
śiśnádevaḥ
शिश्नदेवौ
śiśnádevau
शिश्नदेवाः / शिश्नदेवासः¹
śiśnádevāḥ / śiśnádevāsaḥ¹
Vocativeशिश्नदेव
śíśnadeva
शिश्नदेवौ
śíśnadevau
शिश्नदेवाः / शिश्नदेवासः¹
śíśnadevāḥ / śíśnadevāsaḥ¹
Accusativeशिश्नदेवम्
śiśnádevam
शिश्नदेवौ
śiśnádevau
शिश्नदेवान्
śiśnádevān
Instrumentalशिश्नदेवेन
śiśnádevena
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवैः / शिश्नदेवेभिः¹
śiśnádevaiḥ / śiśnádevebhiḥ¹
Dativeशिश्नदेवाय
śiśnádevāya
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Ablativeशिश्नदेवात्
śiśnádevāt
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Genitiveशिश्नदेवस्य
śiśnádevasya
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवानाम्
śiśnádevānām
Locativeशिश्नदेवे
śiśnádeve
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवेषु
śiśnádeveṣu
Notes
  • ¹Vedic

Adjective

शिश्नदेव (śiśnádeva)[4][5]

  1. unchaste, lustful
    • 2009, Gurukula patrika, volume 21, page 259:
      ...(शिश्नदेवाः) अब्रह्मचर्याः कामिनो ये शिश्नेन दीव्यन्ति क्रीडन्ति ते।
      ...(śiśnadevāḥ) abrahmacaryāḥ kāmino ye śiśnena dīvyanti krīḍanti te.
      Śiśnadevas are those unchaste and lustful [people] who play or sport with their penis.

Declension

Masculine a-stem declension of शिश्नदेव (śiśnádeva)
SingularDualPlural
Nominativeशिश्नदेवः
śiśnádevaḥ
शिश्नदेवौ
śiśnádevau
शिश्नदेवाः / शिश्नदेवासः¹
śiśnádevāḥ / śiśnádevāsaḥ¹
Vocativeशिश्नदेव
śíśnadeva
शिश्नदेवौ
śíśnadevau
शिश्नदेवाः / शिश्नदेवासः¹
śíśnadevāḥ / śíśnadevāsaḥ¹
Accusativeशिश्नदेवम्
śiśnádevam
शिश्नदेवौ
śiśnádevau
शिश्नदेवान्
śiśnádevān
Instrumentalशिश्नदेवेन
śiśnádevena
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवैः / शिश्नदेवेभिः¹
śiśnádevaiḥ / śiśnádevebhiḥ¹
Dativeशिश्नदेवाय
śiśnádevāya
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Ablativeशिश्नदेवात्
śiśnádevāt
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Genitiveशिश्नदेवस्य
śiśnádevasya
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवानाम्
śiśnádevānām
Locativeशिश्नदेवे
śiśnádeve
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवेषु
śiśnádeveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शिश्नदेवा (śiśnádevā)
SingularDualPlural
Nominativeशिश्नदेवा
śiśnádevā
शिश्नदेवे
śiśnádeve
शिश्नदेवाः
śiśnádevāḥ
Vocativeशिश्नदेवे
śíśnadeve
शिश्नदेवे
śíśnadeve
शिश्नदेवाः
śíśnadevāḥ
Accusativeशिश्नदेवाम्
śiśnádevām
शिश्नदेवे
śiśnádeve
शिश्नदेवाः
śiśnádevāḥ
Instrumentalशिश्नदेवया / शिश्नदेवा¹
śiśnádevayā / śiśnádevā¹
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवाभिः
śiśnádevābhiḥ
Dativeशिश्नदेवायै
śiśnádevāyai
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवाभ्यः
śiśnádevābhyaḥ
Ablativeशिश्नदेवायाः
śiśnádevāyāḥ
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवाभ्यः
śiśnádevābhyaḥ
Genitiveशिश्नदेवायाः
śiśnádevāyāḥ
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवानाम्
śiśnádevānām
Locativeशिश्नदेवायाम्
śiśnádevāyām
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवासु
śiśnádevāsu
Notes
  • ¹Vedic
Neuter a-stem declension of शिश्नदेव (śiśnádeva)
SingularDualPlural
Nominativeशिश्नदेवम्
śiśnádevam
शिश्नदेवे
śiśnádeve
शिश्नदेवानि / शिश्नदेवा¹
śiśnádevāni / śiśnádevā¹
Vocativeशिश्नदेव
śíśnadeva
शिश्नदेवे
śíśnadeve
शिश्नदेवानि / शिश्नदेवा¹
śíśnadevāni / śíśnadevā¹
Accusativeशिश्नदेवम्
śiśnádevam
शिश्नदेवे
śiśnádeve
शिश्नदेवानि / शिश्नदेवा¹
śiśnádevāni / śiśnádevā¹
Instrumentalशिश्नदेवेन
śiśnádevena
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवैः / शिश्नदेवेभिः¹
śiśnádevaiḥ / śiśnádevebhiḥ¹
Dativeशिश्नदेवाय
śiśnádevāya
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Ablativeशिश्नदेवात्
śiśnádevāt
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Genitiveशिश्नदेवस्य
śiśnádevasya
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवानाम्
śiśnádevānām
Locativeशिश्नदेवे
śiśnádeve
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवेषु
śiśnádeveṣu
Notes
  • ¹Vedic

References

  1. Mayrhofer, Manfred (1996), “śiśná”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 642
  2. Monier Williams (1899), शिश्नदेव”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1076.
  3. Krishnamurti, Bhadriraju (2003) The Dravidian Languages (Cambridge Language Surveys), Cambridge University Press, →ISBN, page 36.
  4. Apte, Vaman Shivram (1890), शिश्नदेव”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  5. Arthur Anthony Macdonell (1893), शिश्नदेव”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:07:40