请输入您要查询的单词:

 

单词 शिशयिषा
释义

शिशयिषा

Sanskrit

Alternative scripts

Etymology

Back-formation from शिशयिषते (śiśayiṣate, wishes to sleep, desiderative) + -आ (), from the root शी (śī, to sleep).

Pronunciation

  • (Vedic) IPA(key): /ɕi.ɕɐ.ji.ʂɑː/
  • (Classical) IPA(key): /ˈɕi.ɕɐ.ji.ʂɑː/

Noun

शिशयिषा (śiśayiṣā) f

  1. desire to lie down or sleep
    Synonym: सुषुप्सा (suṣupsā)

Declension

Feminine ā-stem declension of शिशयिषा (śiśayiṣā)
SingularDualPlural
Nominativeशिशयिषा
śiśayiṣā
शिशयिषे
śiśayiṣe
शिशयिषाः
śiśayiṣāḥ
Vocativeशिशयिषे
śiśayiṣe
शिशयिषे
śiśayiṣe
शिशयिषाः
śiśayiṣāḥ
Accusativeशिशयिषाम्
śiśayiṣām
शिशयिषे
śiśayiṣe
शिशयिषाः
śiśayiṣāḥ
Instrumentalशिशयिषया / शिशयिषा¹
śiśayiṣayā / śiśayiṣā¹
शिशयिषाभ्याम्
śiśayiṣābhyām
शिशयिषाभिः
śiśayiṣābhiḥ
Dativeशिशयिषायै
śiśayiṣāyai
शिशयिषाभ्याम्
śiśayiṣābhyām
शिशयिषाभ्यः
śiśayiṣābhyaḥ
Ablativeशिशयिषायाः
śiśayiṣāyāḥ
शिशयिषाभ्याम्
śiśayiṣābhyām
शिशयिषाभ्यः
śiśayiṣābhyaḥ
Genitiveशिशयिषायाः
śiśayiṣāyāḥ
शिशयिषयोः
śiśayiṣayoḥ
शिशयिषाणाम्
śiśayiṣāṇām
Locativeशिशयिषायाम्
śiśayiṣāyām
शिशयिषयोः
śiśayiṣayoḥ
शिशयिषासु
śiśayiṣāsu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , शिशयिषा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1076, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:43:21