请输入您要查询的单词:

 

单词 शिव
释义

शिव

See also: श्वा and शव

Hindi

Etymology

Borrowed from Sanskrit शिव (śiva).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃɪʋ/
  • (mimicking Sanskrit) (Delhi Hindi) IPA(key): /ʃɪ.ʋɑː/, [ʃɪ.ʋäː]

Proper noun

शिव (śiv) m

  1. (Hinduism) Shiva (the destroying and reproducing deity, third god of the Hindu trinity)

Declension


Sanskrit

Alternative scripts

Etymology

According to the Uṇādi-sūtra i, 153, from verbal root शी (śī, to lie down), from Proto-Indo-European *ḱey-. Alternatively from श्वि (śvi, to swell), from Proto-Indo-European *ḱewh₁-; compare शवस् (śavas, strength, superiority), सु-शिश्वि (su-śiśvi, growing well); cognate with Greek κύριος (kúrios, lord).

An earlier deity, रुद्र (rudra, Rudra), was often described with the adjective शिव (śivá, auspicious). शिव-रुद्र (śiva-rudra) was eventually shortened to शिव (śiva) in later Sanskrit, the name of the deity worshipped today.

Pronunciation

  • (Vedic) IPA(key): /ɕi.ʋɐ́/
  • (Classical) IPA(key): /ˈɕi.ʋɐ/

Proper noun

शिव (śivá) m

  1. (Hinduism) Shiva (the destroying and reproducing deity, third god of the Hindu trinity)
    • c. 400 BCE, Mahābhārata 12.926.19:
      ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः
      जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम॥
      tato haro jaṭī sthāṇurdevoʼdhvarapatiḥ śivaḥ.
      jagāma śaraṇaṃ devo brahmāṇaṃ parameṣṭhinama.
    Synonyms: रुद्र (rudra), काल (kāla), महेश्वर (maheśvara), महादेव (mahādeva), विश्वनाथन् (viśvanāthan)
  2. a second Shiva; especially emancipated; a class of such Brahmans
  3. (in the dual) Shiva and his wife
  4. a male given name

Derived terms

  • शिवबीज (śivabīja)
  • शिवलिङ्ग (śivaliṅga, phallic image of Shiva)
  • शिवा (śivā)
  • शैव (śaiva, Shaivism)

Adjective

शिव (śivá)

  1. auspicious, favourable
    • c. 900 CE – 1500, Śivapuraṇam 4.42.13:
      अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ॥
      यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥
      anye ca ye samutpannā yathānukramato layam .
      yāṃti naiva tathā rudraḥ śive rudro vilīyate .
    शिवम्śivámkindly, tenderly'
  2. happy, fortunate

Declension

Masculine a-stem declension of शिव (śiva)
SingularDualPlural
Nominativeशिवः
śivaḥ
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
Vocativeशिव
śiva
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
Accusativeशिवम्
śivam
शिवौ
śivau
शिवान्
śivān
Instrumentalशिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
Dativeशिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Ablativeशिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Genitiveशिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locativeशिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शिवा (śivā)
SingularDualPlural
Nominativeशिवा
śivā
शिवे
śive
शिवाः
śivāḥ
Vocativeशिवे
śive
शिवे
śive
शिवाः
śivāḥ
Accusativeशिवाम्
śivām
शिवे
śive
शिवाः
śivāḥ
Instrumentalशिवया / शिवा¹
śivayā / śivā¹
शिवाभ्याम्
śivābhyām
शिवाभिः
śivābhiḥ
Dativeशिवायै
śivāyai
शिवाभ्याम्
śivābhyām
शिवाभ्यः
śivābhyaḥ
Ablativeशिवायाः
śivāyāḥ
शिवाभ्याम्
śivābhyām
शिवाभ्यः
śivābhyaḥ
Genitiveशिवायाः
śivāyāḥ
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locativeशिवायाम्
śivāyām
शिवयोः
śivayoḥ
शिवासु
śivāsu
Notes
  • ¹Vedic
Neuter a-stem declension of शिव (śiva)
SingularDualPlural
Nominativeशिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Vocativeशिव
śiva
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Accusativeशिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Instrumentalशिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
Dativeशिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Ablativeशिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Genitiveशिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locativeशिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
Notes
  • ¹Vedic

Noun

शिव (śivá) m or n

  1. m happiness, welfare
  2. m liberation, final emancipation
  3. n welfare, prosperity, bliss

Declension

Masculine a-stem declension of शिव (śiva)
SingularDualPlural
Nominativeशिवः
śivaḥ
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
Vocativeशिव
śiva
शिवौ
śivau
शिवाः / शिवासः¹
śivāḥ / śivāsaḥ¹
Accusativeशिवम्
śivam
शिवौ
śivau
शिवान्
śivān
Instrumentalशिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
Dativeशिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Ablativeशिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Genitiveशिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locativeशिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शिव (śiva)
SingularDualPlural
Nominativeशिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Vocativeशिव
śiva
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Accusativeशिवम्
śivam
शिवे
śive
शिवानि / शिवा¹
śivāni / śivā¹
Instrumentalशिवेन
śivena
शिवाभ्याम्
śivābhyām
शिवैः / शिवेभिः¹
śivaiḥ / śivebhiḥ¹
Dativeशिवाय
śivāya
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Ablativeशिवात्
śivāt
शिवाभ्याम्
śivābhyām
शिवेभ्यः
śivebhyaḥ
Genitiveशिवस्य
śivasya
शिवयोः
śivayoḥ
शिवानाम्
śivānām
Locativeशिवे
śive
शिवयोः
śivayoḥ
शिवेषु
śiveṣu
Notes
  • ¹Vedic

Descendants

  • Assamese: শিৱ (xiw)
  • Bengali: শিব (śibô)
  • Chinese: 濕婆湿婆
  • Marathi: शिव (śiv)
  • Gujarati: શિવ (śiv)
  • Hindi: शिव (śiv)
  • Javanese: Siwah
  • Kannada: ಶಿವ (śiva)
  • Khmer: សិវៈ (sevaʼ), សូលី (soulii)
  • Oriya: ଶିବ (śibô)
  • Pali: Siva
    • Burmese: သိဝ (si.wa.)
    • Thai: ศิวะ (sì-wá)

References

  • Monier Williams (1899), शिव”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1074.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 1:33:23