请输入您要查询的单词:

 

单词 शिक्याकृत
释义

शिक्याकृत

Sanskrit

Alternative scripts

Etymology

From शिक्य (śikyá) + आकृत (ākṛta).

Pronunciation

  • (Vedic) IPA(key): /ɕik.jɑ́ː.kr̩.t̪ɐ/
  • (Classical) IPA(key): /ɕikˈjɑː.kr̩.t̪ɐ/

Adjective

शिक्याकृत (śikyā́kṛta)

  1. suspended by strings

Declension

Masculine a-stem declension of शिक्याकृत (śikyā́kṛta)
SingularDualPlural
Nominativeशिक्याकृतः
śikyā́kṛtaḥ
शिक्याकृतौ
śikyā́kṛtau
शिक्याकृताः / शिक्याकृतासः¹
śikyā́kṛtāḥ / śikyā́kṛtāsaḥ¹
Vocativeशिक्याकृत
śíkyākṛta
शिक्याकृतौ
śíkyākṛtau
शिक्याकृताः / शिक्याकृतासः¹
śíkyākṛtāḥ / śíkyākṛtāsaḥ¹
Accusativeशिक्याकृतम्
śikyā́kṛtam
शिक्याकृतौ
śikyā́kṛtau
शिक्याकृतान्
śikyā́kṛtān
Instrumentalशिक्याकृतेन
śikyā́kṛtena
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतैः / शिक्याकृतेभिः¹
śikyā́kṛtaiḥ / śikyā́kṛtebhiḥ¹
Dativeशिक्याकृताय
śikyā́kṛtāya
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतेभ्यः
śikyā́kṛtebhyaḥ
Ablativeशिक्याकृतात्
śikyā́kṛtāt
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतेभ्यः
śikyā́kṛtebhyaḥ
Genitiveशिक्याकृतस्य
śikyā́kṛtasya
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतानाम्
śikyā́kṛtānām
Locativeशिक्याकृते
śikyā́kṛte
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतेषु
śikyā́kṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शिक्याकृता (śikyā́kṛtā)
SingularDualPlural
Nominativeशिक्याकृता
śikyā́kṛtā
शिक्याकृते
śikyā́kṛte
शिक्याकृताः
śikyā́kṛtāḥ
Vocativeशिक्याकृते
śíkyākṛte
शिक्याकृते
śíkyākṛte
शिक्याकृताः
śíkyākṛtāḥ
Accusativeशिक्याकृताम्
śikyā́kṛtām
शिक्याकृते
śikyā́kṛte
शिक्याकृताः
śikyā́kṛtāḥ
Instrumentalशिक्याकृतया / शिक्याकृता¹
śikyā́kṛtayā / śikyā́kṛtā¹
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृताभिः
śikyā́kṛtābhiḥ
Dativeशिक्याकृतायै
śikyā́kṛtāyai
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृताभ्यः
śikyā́kṛtābhyaḥ
Ablativeशिक्याकृतायाः
śikyā́kṛtāyāḥ
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृताभ्यः
śikyā́kṛtābhyaḥ
Genitiveशिक्याकृतायाः
śikyā́kṛtāyāḥ
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतानाम्
śikyā́kṛtānām
Locativeशिक्याकृतायाम्
śikyā́kṛtāyām
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतासु
śikyā́kṛtāsu
Notes
  • ¹Vedic
Neuter a-stem declension of शिक्याकृत (śikyā́kṛta)
SingularDualPlural
Nominativeशिक्याकृतम्
śikyā́kṛtam
शिक्याकृते
śikyā́kṛte
शिक्याकृतानि / शिक्याकृता¹
śikyā́kṛtāni / śikyā́kṛtā¹
Vocativeशिक्याकृत
śíkyākṛta
शिक्याकृते
śíkyākṛte
शिक्याकृतानि / शिक्याकृता¹
śíkyākṛtāni / śíkyākṛtā¹
Accusativeशिक्याकृतम्
śikyā́kṛtam
शिक्याकृते
śikyā́kṛte
शिक्याकृतानि / शिक्याकृता¹
śikyā́kṛtāni / śikyā́kṛtā¹
Instrumentalशिक्याकृतेन
śikyā́kṛtena
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतैः / शिक्याकृतेभिः¹
śikyā́kṛtaiḥ / śikyā́kṛtebhiḥ¹
Dativeशिक्याकृताय
śikyā́kṛtāya
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतेभ्यः
śikyā́kṛtebhyaḥ
Ablativeशिक्याकृतात्
śikyā́kṛtāt
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतेभ्यः
śikyā́kṛtebhyaḥ
Genitiveशिक्याकृतस्य
śikyā́kṛtasya
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतानाम्
śikyā́kṛtānām
Locativeशिक्याकृते
śikyā́kṛte
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतेषु
śikyā́kṛteṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , शिक्याकृत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1069.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 18:00:41