请输入您要查询的单词:

 

单词 शारि
释义

शारि

Sanskrit

Noun

शारि (śā́ri) f

  1. a particular bird (commonly called Maina, either the Gracula religiosa or the Turdus salica)
  2. arrow
  3. an elephant's housings or armour

Declension

Feminine i-stem declension of शारि
Nom. sg.शारिः (śāriḥ)
Gen. sg.शार्याः / शारेः (śāryāḥ / śāreḥ)
SingularDualPlural
Nominativeशारिः (śāriḥ)शारी (śārī)शारयः (śārayaḥ)
Vocativeशारे (śāre)शारी (śārī)शारयः (śārayaḥ)
Accusativeशारिम् (śārim)शारी (śārī)शारीः (śārīḥ)
Instrumentalशार्या (śāryā)शारिभ्याम् (śāribhyām)शारिभिः (śāribhiḥ)
Dativeशार्यै / शारये (śāryai / śāraye)शारिभ्याम् (śāribhyām)शारिभ्यः (śāribhyaḥ)
Ablativeशार्याः / शारेः (śāryāḥ / śāreḥ)शारिभ्याम् (śāribhyām)शारिभ्यः (śāribhyaḥ)
Genitiveशार्याः / शारेः (śāryāḥ / śāreḥ)शार्योः (śāryoḥ)शारीनाम् (śārīnām)
Locativeशार्याम् / शारौ (śāryām / śārau)शार्योः (śāryoḥ)शारिषु (śāriṣu)

Noun

शारि (śā́ri) m

  1. (chess) chessman, piece at chess (or at a kind of draughts)
  2. little round ball
  3. a kind of die or small cube used in games with dice

Declension

Masculine i-stem declension of शारि
Nom. sg.शारिः (śāriḥ)
Gen. sg.शारेः (śāreḥ)
SingularDualPlural
Nominativeशारिः (śāriḥ)शारी (śārī)शारयः (śārayaḥ)
Vocativeशारे (śāre)शारी (śārī)शारयः (śārayaḥ)
Accusativeशारिम् (śārim)शारी (śārī)शारीन् (śārīn)
Instrumentalशारिना (śārinā)शारिभ्याम् (śāribhyām)शारिभिः (śāribhiḥ)
Dativeशारये (śāraye)शारिभ्याम् (śāribhyām)शारिभ्यः (śāribhyaḥ)
Ablativeशारेः (śāreḥ)शारिभ्याम् (śāribhyām)शारिभ्यः (śāribhyaḥ)
Genitiveशारेः (śāreḥ)शार्योः (śāryoḥ)शारीनाम् (śārīnām)
Locativeशारौ (śārau)शार्योः (śāryoḥ)शारिषु (śāriṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 15:42:35