请输入您要查询的单词:

 

单词 शारद
释义

शारद

See also: शरद् and शरद

Sanskrit

Etymology

From Proto-Indo-Aryan *śāradás, from Proto-Indo-Iranian *ĉāradás, possibly from Proto-Indo-European *ḱelh₁- (to warm up, be hot) (compare Latin caleō (to be warm)).

Pronunciation

  • (Vedic) IPA(key): /ɕɑː.ɽɐ.d̪ɐ́/
  • (Classical) IPA(key): /ˈɕɑː.ɽɐ.d̪ɐ/

Adjective

शारद (śāradá)

  1. autumnal

Declension

Masculine a-stem declension of शारद
Nom. sg.शारदः (śāradaḥ)
Gen. sg.शारदस्य (śāradasya)
SingularDualPlural
Nominativeशारदः (śāradaḥ)शारदौ (śāradau)शारदाः (śāradāḥ)
Vocativeशारद (śārada)शारदौ (śāradau)शारदाः (śāradāḥ)
Accusativeशारदम् (śāradam)शारदौ (śāradau)शारदान् (śāradān)
Instrumentalशारदेन (śāradena)शारदाभ्याम् (śāradābhyām)शारदैः (śāradaiḥ)
Dativeशारदाय (śāradāya)शारदाभ्याम् (śāradābhyām)शारदेभ्यः (śāradebhyaḥ)
Ablativeशारदात् (śāradāt)शारदाभ्याम् (śāradābhyām)शारदेभ्यः (śāradebhyaḥ)
Genitiveशारदस्य (śāradasya)शारदयोः (śāradayoḥ)शारदानाम् (śāradānām)
Locativeशारदे (śārade)शारदयोः (śāradayoḥ)शारदेषु (śāradeṣu)
Feminine ī-stem declension of शारद
Nom. sg.शारदी (śāradī)
Gen. sg.शारद्याः (śāradyāḥ)
SingularDualPlural
Nominativeशारदी (śāradī)शारद्यौ (śāradyau)शारद्यः (śāradyaḥ)
Vocativeशारदि (śāradi)शारद्यौ (śāradyau)शारद्यः (śāradyaḥ)
Accusativeशारदीम् (śāradīm)शारद्यौ (śāradyau)शारदीः (śāradīḥ)
Instrumentalशारद्या (śāradyā)शारदीभ्याम् (śāradībhyām)शारदीभिः (śāradībhiḥ)
Dativeशारद्यै (śāradyai)शारदीभ्याम् (śāradībhyām)शारदीभ्यः (śāradībhyaḥ)
Ablativeशारद्याः (śāradyāḥ)शारदीभ्याम् (śāradībhyām)शारदीभ्यः (śāradībhyaḥ)
Genitiveशारद्याः (śāradyāḥ)शारद्योः (śāradyoḥ)शारदीनाम् (śāradīnām)
Locativeशारद्याम् (śāradyām)शारद्योः (śāradyoḥ)शारदीषु (śāradīṣu)
Neuter a-stem declension of शारद
Nom. sg.शारदम् (śāradam)
Gen. sg.शारदस्य (śāradasya)
SingularDualPlural
Nominativeशारदम् (śāradam)शारदे (śārade)शारदानि (śāradāni)
Vocativeशारद (śārada)शारदे (śārade)शारदानि (śāradāni)
Accusativeशारदम् (śāradam)शारदे (śārade)शारदानि (śāradāni)
Instrumentalशारदेन (śāradena)शारदाभ्याम् (śāradābhyām)शारदैः (śāradaiḥ)
Dativeशारदाय (śāradāya)शारदाभ्याम् (śāradābhyām)शारदेभ्यः (śāradebhyaḥ)
Ablativeशारदात् (śāradāt)शारदाभ्याम् (śāradābhyām)शारदेभ्यः (śāradebhyaḥ)
Genitiveशारदस्य (śāradasya)शारदयोः (śāradayoḥ)शारदानाम् (śāradānām)
Locativeशारदे (śārade)शारदयोः (śāradayoḥ)शारदेषु (śāradeṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 15:29:21