请输入您要查询的单词:

 

单词 शान्त
释义

शान्त

See also: शान्ति

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃɑːnt̪/, [ʃä̃ːn̪t̪]

Adjective

शान्त (śānt) (indeclinable)

  1. alternative spelling of शांत (śānt)

Nepali

Etymology

Learned borrowing from Sanskrit शान्त (śānta). Related to शान्ति (śānti).

Pronunciation

  • IPA(key): [sän̪t̪ʌ]
  • Phonetic Devanagari: सान्त

Adjective

शान्त (śānta)

  1. quiet, calm, peaceful

Further reading

  • Turner, Ralph Lilley (1931), शान्त”, in A comparative and etymological dictionary of the Nepali language, London: K. Paul, Trench, Trubner, page 573

Sanskrit

Alternative scripts

Etymology

From the root शम् (śam) + -त (-ta).

Pronunciation

  • (Vedic) IPA(key): /ɕɑːn.tɐ́/
  • (Classical) IPA(key): /ˈɕɑːn̪.t̪ɐ/

Verb

शान्त (śāntá)

  1. past participle of शाम्यति (śāmyati)

Adjective

शान्त (śāntá)

  1. abated, subsided, ceased, stopped, extinguished, averted
    • c. 700 BCE, Śatapatha Brāhmaṇa
    • c. 400 BCE, Bhagavad Gītā 6.27:
      प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
      उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥
      praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam .
      upaiti śāntarajasaṃ brahmabhūtamakalmaṣam .
      The Yogi whose mind is indifferent attains the best happiness. He realizes his qualitative identity with the Supreme, passionless [lit. with passion ceased] and stainless.
  2. appeased, pacified, tranquil, calm, peaceful
    • c. 800 BCE – 300 BCE, Early Upaniṣads
    • c. 400 BCE, Mahābhārata
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.15.29:
      अग्‍न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः ।
      मद्योगशान्तचित्तस्य यादसामुदकं यथा ॥
      ag‍nyādibhirna hanyeta muneryogamayaṃ vapuḥ .
      madyogaśāntacittasya yādasāmudakaṃ yathā .
      Just as the bodies of aquatics cannot be injured by water, the body of a muni whose consciousness is calm by union with me cannot be injured by fire, etc.
  3. gentle, mild, friendly, kind, auspicious
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.8.49.2:
      दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥
      darśanīyatamaṃ śāntaṃ manonayanavardhanam .
      [] to him, the most beautiful, auspicious, and pleasing to the mind and eyes.
  4. come to an end; finished; deceased, died out, dead
    • c. 400 CE, Kālidāsa, Raghuvaṃśa
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.21.37:
      तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् ।
      उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् ॥
      tasmin sudhanvannahani bhagavān yatsamādiśat .
      upāyādāśramapadaṃ muneḥ śāntavratasya tat .
      O Vidura, they reached the hermitage of the sage, who was finished with his vows of austerity on the very day foretold by the Lord.

Declension

Masculine a-stem declension of शान्त (śāntá)
SingularDualPlural
Nominativeशान्तः
śāntáḥ
शान्तौ
śāntaú
शान्ताः / शान्तासः¹
śāntā́ḥ / śāntā́saḥ¹
Vocativeशान्त
śā́nta
शान्तौ
śā́ntau
शान्ताः / शान्तासः¹
śā́ntāḥ / śā́ntāsaḥ¹
Accusativeशान्तम्
śāntám
शान्तौ
śāntaú
शान्तान्
śāntā́n
Instrumentalशान्तेन
śānténa
शान्ताभ्याम्
śāntā́bhyām
शान्तैः / शान्तेभिः¹
śāntaíḥ / śāntébhiḥ¹
Dativeशान्ताय
śāntā́ya
शान्ताभ्याम्
śāntā́bhyām
शान्तेभ्यः
śāntébhyaḥ
Ablativeशान्तात्
śāntā́t
शान्ताभ्याम्
śāntā́bhyām
शान्तेभ्यः
śāntébhyaḥ
Genitiveशान्तस्य
śāntásya
शान्तयोः
śāntáyoḥ
शान्तानाम्
śāntā́nām
Locativeशान्ते
śānté
शान्तयोः
śāntáyoḥ
शान्तेषु
śāntéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शान्ता (śāntā́)
SingularDualPlural
Nominativeशान्ता
śāntā́
शान्ते
śānté
शान्ताः
śāntā́ḥ
Vocativeशान्ते
śā́nte
शान्ते
śā́nte
शान्ताः
śā́ntāḥ
Accusativeशान्ताम्
śāntā́m
शान्ते
śānté
शान्ताः
śāntā́ḥ
Instrumentalशान्तया / शान्ता¹
śāntáyā / śāntā́¹
शान्ताभ्याम्
śāntā́bhyām
शान्ताभिः
śāntā́bhiḥ
Dativeशान्तायै
śāntā́yai
शान्ताभ्याम्
śāntā́bhyām
शान्ताभ्यः
śāntā́bhyaḥ
Ablativeशान्तायाः
śāntā́yāḥ
शान्ताभ्याम्
śāntā́bhyām
शान्ताभ्यः
śāntā́bhyaḥ
Genitiveशान्तायाः
śāntā́yāḥ
शान्तयोः
śāntáyoḥ
शान्तानाम्
śāntā́nām
Locativeशान्तायाम्
śāntā́yām
शान्तयोः
śāntáyoḥ
शान्तासु
śāntā́su
Notes
  • ¹Vedic
Neuter a-stem declension of शान्त (śāntá)
SingularDualPlural
Nominativeशान्तम्
śāntám
शान्ते
śānté
शान्तानि / शान्ता¹
śāntā́ni / śāntā́¹
Vocativeशान्त
śā́nta
शान्ते
śā́nte
शान्तानि / शान्ता¹
śā́ntāni / śā́ntā¹
Accusativeशान्तम्
śāntám
शान्ते
śānté
शान्तानि / शान्ता¹
śāntā́ni / śāntā́¹
Instrumentalशान्तेन
śānténa
शान्ताभ्याम्
śāntā́bhyām
शान्तैः / शान्तेभिः¹
śāntaíḥ / śāntébhiḥ¹
Dativeशान्ताय
śāntā́ya
शान्ताभ्याम्
śāntā́bhyām
शान्तेभ्यः
śāntébhyaḥ
Ablativeशान्तात्
śāntā́t
शान्ताभ्याम्
śāntā́bhyām
शान्तेभ्यः
śāntébhyaḥ
Genitiveशान्तस्य
śāntásya
शान्तयोः
śāntáyoḥ
शान्तानाम्
śāntā́nām
Locativeशान्ते
śānté
शान्तयोः
śāntáyoḥ
शान्तेषु
śāntéṣu
Notes
  • ¹Vedic
  • शम (śama)
  • शमन (śamana)
  • शान्ति (śānti)

Descendants

  • Pali: santa
  • Prakrit: 𑀲𑀁𑀢 (saṃta)

References

  • Monier Williams (1899), शान्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1064, column 2.
  • Hellwig, Oliver (2010-2023), śānta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), शान्त”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1544
  • Arthur Anthony Macdonell (1893), शान्त”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 311
  • Turner, Ralph Lilley (1969–1985), śāntá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 718
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 11:51:54