请输入您要查询的单词:

 

单词 शाण
释义

शाण

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃɑːɳ/, [ʃä̃ːɳ]

Etymology 1

From Sanskrit शाणा (śāṇā, grindstone).

Noun

शाण (śāṇ) m

  1. grindstone
Declension

Etymology 2

From Sanskrit शाणा (śāṇá, hempen).

Noun

शाण (śāṇ) m

  1. cloth made of hemp or of flax
Declension

References

  • McGregor, Ronald Stuart (1993), शाण”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Alternative forms

Pronunciation

  • (Vedic) IPA(key): /ɕɑː.ɳɐ/
  • (Classical) IPA(key): /ˈɕɑː.ɳɐ/

Noun

शाण (śāṇa) m (feminine शाणा)

  1. whetstone
  2. touchstone
  3. saw
Declension
Masculine a-stem declension of शाण (śāṇa)
SingularDualPlural
Nominativeशाणः
śāṇaḥ
शाणौ
śāṇau
शाणाः / शाणासः¹
śāṇāḥ / śāṇāsaḥ¹
Vocativeशाण
śāṇa
शाणौ
śāṇau
शाणाः / शाणासः¹
śāṇāḥ / śāṇāsaḥ¹
Accusativeशाणम्
śāṇam
शाणौ
śāṇau
शाणान्
śāṇān
Instrumentalशाणेन
śāṇena
शाणाभ्याम्
śāṇābhyām
शाणैः / शाणेभिः¹
śāṇaiḥ / śāṇebhiḥ¹
Dativeशाणाय
śāṇāya
शाणाभ्याम्
śāṇābhyām
शाणेभ्यः
śāṇebhyaḥ
Ablativeशाणात्
śāṇāt
शाणाभ्याम्
śāṇābhyām
शाणेभ्यः
śāṇebhyaḥ
Genitiveशाणस्य
śāṇasya
शाणयोः
śāṇayoḥ
शाणानाम्
śāṇānām
Locativeशाणे
śāṇe
शाणयोः
śāṇayoḥ
शाणेषु
śāṇeṣu
Notes
  • ¹Vedic

Etymology 2

From शण (śaṇá, a kind of hemp).

Pronunciation

  • (Vedic) IPA(key): /ɕɑː.ɳɐ́/
  • (Classical) IPA(key): /ˈɕɑː.ɳɐ/

Adjective

शाण (śāṇá)

  1. made of hemp or flax; hempen; flaxen
Declension
Masculine a-stem declension of शाण (śāṇá)
SingularDualPlural
Nominativeशाणः
śāṇáḥ
शाणौ
śāṇaú
शाणाः / शाणासः¹
śāṇā́ḥ / śāṇā́saḥ¹
Vocativeशाण
śā́ṇa
शाणौ
śā́ṇau
शाणाः / शाणासः¹
śā́ṇāḥ / śā́ṇāsaḥ¹
Accusativeशाणम्
śāṇám
शाणौ
śāṇaú
शाणान्
śāṇā́n
Instrumentalशाणेन
śāṇéna
शाणाभ्याम्
śāṇā́bhyām
शाणैः / शाणेभिः¹
śāṇaíḥ / śāṇébhiḥ¹
Dativeशाणाय
śāṇā́ya
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Ablativeशाणात्
śāṇā́t
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Genitiveशाणस्य
śāṇásya
शाणयोः
śāṇáyoḥ
शाणानाम्
śāṇā́nām
Locativeशाणे
śāṇé
शाणयोः
śāṇáyoḥ
शाणेषु
śāṇéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शाणी (śāṇī)
SingularDualPlural
Nominativeशाणी
śāṇī
शाण्यौ / शाणी¹
śāṇyau / śāṇī¹
शाण्यः / शाणीः¹
śāṇyaḥ / śāṇīḥ¹
Vocativeशाणि
śāṇi
शाण्यौ / शाणी¹
śāṇyau / śāṇī¹
शाण्यः / शाणीः¹
śāṇyaḥ / śāṇīḥ¹
Accusativeशाणीम्
śāṇīm
शाण्यौ / शाणी¹
śāṇyau / śāṇī¹
शाणीः
śāṇīḥ
Instrumentalशाण्या
śāṇyā
शाणीभ्याम्
śāṇībhyām
शाणीभिः
śāṇībhiḥ
Dativeशाण्यै
śāṇyai
शाणीभ्याम्
śāṇībhyām
शाणीभ्यः
śāṇībhyaḥ
Ablativeशाण्याः
śāṇyāḥ
शाणीभ्याम्
śāṇībhyām
शाणीभ्यः
śāṇībhyaḥ
Genitiveशाण्याः
śāṇyāḥ
शाण्योः
śāṇyoḥ
शाणीनाम्
śāṇīnām
Locativeशाण्याम्
śāṇyām
शाण्योः
śāṇyoḥ
शाणीषु
śāṇīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शाण (śāṇá)
SingularDualPlural
Nominativeशाणम्
śāṇám
शाणे
śāṇé
शाणानि / शाणा¹
śāṇā́ni / śāṇā́¹
Vocativeशाण
śā́ṇa
शाणे
śā́ṇe
शाणानि / शाणा¹
śā́ṇāni / śā́ṇā¹
Accusativeशाणम्
śāṇám
शाणे
śāṇé
शाणानि / शाणा¹
śāṇā́ni / śāṇā́¹
Instrumentalशाणेन
śāṇéna
शाणाभ्याम्
śāṇā́bhyām
शाणैः / शाणेभिः¹
śāṇaíḥ / śāṇébhiḥ¹
Dativeशाणाय
śāṇā́ya
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Ablativeशाणात्
śāṇā́t
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Genitiveशाणस्य
śāṇásya
शाणयोः
śāṇáyoḥ
शाणानाम्
śāṇā́nām
Locativeशाणे
śāṇé
शाणयोः
śāṇáyoḥ
शाणेषु
śāṇéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), शाण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1063.
  • Apte, Vaman Shivram (1890), शाण”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Arthur Anthony Macdonell (1893), शाण”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 11:04:33