请输入您要查询的单词:

 

单词 शस्ति
释义

शस्ति

See also: शासित

Sanskrit

Etymology

Akin to Old Armenian սաստ (sast).

Noun

शस्ति (śastí) f

  1. praise, a hymn (RV.)
  2. a praiser, singer (ib.)
  3. = शस्मन् (śasman, invocation, praise)

Declension

Feminine i-stem declension of शस्ति
Nom. sg.शस्तिः (śastiḥ)
Gen. sg.शस्त्याः / शस्तेः (śastyāḥ / śasteḥ)
SingularDualPlural
Nominativeशस्तिः (śastiḥ)शस्ती (śastī)शस्तयः (śastayaḥ)
Vocativeशस्ते (śaste)शस्ती (śastī)शस्तयः (śastayaḥ)
Accusativeशस्तिम् (śastim)शस्ती (śastī)शस्तीः (śastīḥ)
Instrumentalशस्त्या (śastyā)शस्तिभ्याम् (śastibhyām)शस्तिभिः (śastibhiḥ)
Dativeशस्त्यै / शस्तये (śastyai / śastaye)शस्तिभ्याम् (śastibhyām)शस्तिभ्यः (śastibhyaḥ)
Ablativeशस्त्याः / शस्तेः (śastyāḥ / śasteḥ)शस्तिभ्याम् (śastibhyām)शस्तिभ्यः (śastibhyaḥ)
Genitiveशस्त्याः / शस्तेः (śastyāḥ / śasteḥ)शस्त्योः (śastyoḥ)शस्तीनाम् (śastīnām)
Locativeशस्त्याम् / शस्तौ (śastyām / śastau)शस्त्योः (śastyoḥ)शस्तिषु (śastiṣu)

References

  • Monier Williams (1899), शस्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, pages 1044, 1061.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 21:29:52