请输入您要查询的单词:

 

单词 शष्प
释义

शष्प

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian [Term?]; cognate with Persian سبز (sabz).

Pronunciation

  • (Vedic) IPA(key): /ɕɐ́ʂ.pɐ/
  • (Classical) IPA(key): /ˈɕɐʂ.pɐ/

Noun

शष्प (śáṣpa) n

  1. young, sprouting grass

Declension

Neuter a-stem declension of शष्प (śáṣpa)
SingularDualPlural
Nominativeशष्पम्
śáṣpam
शष्पे
śáṣpe
शष्पाणि / शष्पा¹
śáṣpāṇi / śáṣpā¹
Vocativeशष्प
śáṣpa
शष्पे
śáṣpe
शष्पाणि / शष्पा¹
śáṣpāṇi / śáṣpā¹
Accusativeशष्पम्
śáṣpam
शष्पे
śáṣpe
शष्पाणि / शष्पा¹
śáṣpāṇi / śáṣpā¹
Instrumentalशष्पेण
śáṣpeṇa
शष्पाभ्याम्
śáṣpābhyām
शष्पैः / शष्पेभिः¹
śáṣpaiḥ / śáṣpebhiḥ¹
Dativeशष्पाय
śáṣpāya
शष्पाभ्याम्
śáṣpābhyām
शष्पेभ्यः
śáṣpebhyaḥ
Ablativeशष्पात्
śáṣpāt
शष्पाभ्याम्
śáṣpābhyām
शष्पेभ्यः
śáṣpebhyaḥ
Genitiveशष्पस्य
śáṣpasya
शष्पयोः
śáṣpayoḥ
शष्पाणाम्
śáṣpāṇām
Locativeशष्पे
śáṣpe
शष्पयोः
śáṣpayoḥ
शष्पेषु
śáṣpeṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀲𑀧𑁆𑀨 (sappha)
    • Kannada: ಸೊಪ್ಪು (soppu)

References

  • Monier Williams (1899) , शष्प”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1060/3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 21:54:52