请输入您要查询的单词:

 

单词 शर्मन्
释义

शर्मन्

Sanskrit

Etymology

From Proto-Indo-Aryan *śárma, from Proto-Indo-Iranian *ĉárma, from Proto-Indo-European *ḱél-mn̥, from *ḱel- (to cover). Cognate with Old English helma (whence English helm).

Pronunciation

  • (Vedic) IPA(key): /ɕɐ́ɽ.mɐn̪/
  • (Classical) IPA(key): /ˈɕɐɽ.mɐn̪/

Adjective

शर्मन् (śárman)

  1. happy, prosperous (W.)

Declension

Masculine an-stem declension of शर्मन् (śárman)
SingularDualPlural
Nominativeशर्मा
śármā
शर्माणौ / शर्माणा¹
śármāṇau / śármāṇā¹
शर्माणः
śármāṇaḥ
Vocativeशर्मन्
śárman
शर्माणौ / शर्माणा¹
śármāṇau / śármāṇā¹
शर्माणः
śármāṇaḥ
Accusativeशर्माणम्
śármāṇam
शर्माणौ / शर्माणा¹
śármāṇau / śármāṇā¹
शर्मणः
śármaṇaḥ
Instrumentalशर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dativeशर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablativeशर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitiveशर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locativeशर्मणि
śármaṇi
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu
Notes
  • ¹Vedic
Feminine an-stem declension of शर्मन् (śárman)
SingularDualPlural
Nominativeशर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Vocativeशर्मन् / शर्म
śárman / śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Accusativeशर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Instrumentalशर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dativeशर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablativeशर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitiveशर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locativeशर्मणि
śármaṇi
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu
Neuter an-stem declension of शर्मन् (śárman)
SingularDualPlural
Nominativeशर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Vocativeशर्मन् / शर्म
śárman / śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Accusativeशर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Instrumentalशर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dativeशर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablativeशर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitiveशर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locativeशर्मणि
śármaṇi
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu

Noun

शर्मन् (śárman) n

  1. shelter, safety (RV., etc.)
  2. house (Naigh.)
  3. joy, happiness, bliss (as frequently used as suffix to names of Brahmans) (Yājñ., MBh., Kāv., etc.)
  4. equal to वाच् (vāc, voice) (AitBr.)
  5. equal to शर्व (śarva) (Kauś.)
  6. name of some particular formulas (VarYogay.)

Declension

Neuter an-stem declension of शर्मन् (śárman)
SingularDualPlural
Nominativeशर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Vocativeशर्मन् / शर्म
śárman / śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Accusativeशर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Instrumentalशर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dativeशर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablativeशर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitiveशर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locativeशर्मणि
śármaṇi
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu

References

  • Monier Williams (1899), शर्मन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1058.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 17:37:57