请输入您要查询的单词:

 

单词 शरारु
释义

शरारु

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ɕɐ.ɽɑ́ː.ɽu/
  • (Classical) IPA(key): /ɕɐˈɽɑː.ɽu/

Adjective

शरारु (śarā́ru)

  1. injurious , noxious

Declension

Masculine u-stem declension of शरारु (śarā́ru)
SingularDualPlural
Nominativeशरारुः
śarā́ruḥ
शरारू
śarā́rū
शरारवः
śarā́ravaḥ
Vocativeशरारो
śárāro
शरारू
śárārū
शरारवः
śárāravaḥ
Accusativeशरारुम्
śarā́rum
शरारू
śarā́rū
शरारून्
śarā́rūn
Instrumentalशरारुणा / शरार्वा¹
śarā́ruṇā / śarā́rvā¹
शरारुभ्याम्
śarā́rubhyām
शरारुभिः
śarā́rubhiḥ
Dativeशरारवे / शरार्वे²
śarā́rave / śarā́rve²
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Ablativeशरारोः / शरार्वः²
śarā́roḥ / śarā́rvaḥ²
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Genitiveशरारोः / शरार्वः²
śarā́roḥ / śarā́rvaḥ²
शरार्वोः
śarā́rvoḥ
शरारूणाम्
śarā́rūṇām
Locativeशरारौ
śarā́rau
शरार्वोः
śarā́rvoḥ
शरारुषु
śarā́ruṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of शरारु (śarā́ru)
SingularDualPlural
Nominativeशरारुः
śarā́ruḥ
शरारू
śarā́rū
शरारवः
śarā́ravaḥ
Vocativeशरारो
śárāro
शरारू
śárārū
शरारवः
śárāravaḥ
Accusativeशरारुम्
śarā́rum
शरारू
śarā́rū
शरारूः
śarā́rūḥ
Instrumentalशरार्वा
śarā́rvā
शरारुभ्याम्
śarā́rubhyām
शरारुभिः
śarā́rubhiḥ
Dativeशरारवे / शरार्वे¹ / शरार्वै²
śarā́rave / śarā́rve¹ / śarā́rvai²
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Ablativeशरारोः / शरार्वाः²
śarā́roḥ / śarā́rvāḥ²
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Genitiveशरारोः / शरार्वाः²
śarā́roḥ / śarā́rvāḥ²
शरार्वोः
śarā́rvoḥ
शरारूणाम्
śarā́rūṇām
Locativeशरारौ / शरार्वाम्²
śarā́rau / śarā́rvām²
शरार्वोः
śarā́rvoḥ
शरारुषु
śarā́ruṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of शरारु (śarā́ru)
SingularDualPlural
Nominativeशरारु
śarā́ru
शरारुणी
śarā́ruṇī
शरारू / शरारु / शरारूणि¹
śarā́rū / śarā́ru / śarā́rūṇi¹
Vocativeशरारु / शरारो
śarā́ru / śárāro
शरारुणी
śárāruṇī
शरारू / शरारु / शरारूणि¹
śárārū / śarā́ru / śárārūṇi¹
Accusativeशरारु
śarā́ru
शरारुणी
śarā́ruṇī
शरारू / शरारु / शरारूणि¹
śarā́rū / śarā́ru / śarā́rūṇi¹
Instrumentalशरारुणा / शरार्वा²
śarā́ruṇā / śarā́rvā²
शरारुभ्याम्
śarā́rubhyām
शरारुभिः
śarā́rubhiḥ
Dativeशरारवे / शरार्वे³
śarā́rave / śarā́rve³
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Ablativeशरारोः / शरारुणः¹ / शरार्वः³
śarā́roḥ / śarā́ruṇaḥ¹ / śarā́rvaḥ³
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Genitiveशरारोः / शरारुणः¹ / शरार्वः³
śarā́roḥ / śarā́ruṇaḥ¹ / śarā́rvaḥ³
शरारुणोः
śarā́ruṇoḥ
शरारूणाम्
śarā́rūṇām
Locativeशरारुणि¹
śarā́ruṇi¹
शरारुणोः
śarā́ruṇoḥ
शरारुषु
śarā́ruṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

शरारु (śarā́ru) m

  1. any mischievous creature

Declension

Masculine u-stem declension of शरारु (śarā́ru)
SingularDualPlural
Nominativeशरारुः
śarā́ruḥ
शरारू
śarā́rū
शरारवः
śarā́ravaḥ
Vocativeशरारो
śárāro
शरारू
śárārū
शरारवः
śárāravaḥ
Accusativeशरारुम्
śarā́rum
शरारू
śarā́rū
शरारून्
śarā́rūn
Instrumentalशरारुणा / शरार्वा¹
śarā́ruṇā / śarā́rvā¹
शरारुभ्याम्
śarā́rubhyām
शरारुभिः
śarā́rubhiḥ
Dativeशरारवे / शरार्वे²
śarā́rave / śarā́rve²
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Ablativeशरारोः / शरार्वः²
śarā́roḥ / śarā́rvaḥ²
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Genitiveशरारोः / शरार्वः²
śarā́roḥ / śarā́rvaḥ²
शरार्वोः
śarā́rvoḥ
शरारूणाम्
śarā́rūṇām
Locativeशरारौ
śarā́rau
शरार्वोः
śarā́rvoḥ
शरारुषु
śarā́ruṣu
Notes
  • ¹Vedic
  • ²Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 14:54:04