请输入您要查询的单词:

 

单词 शण
释义

शण

Sanskrit

Alternative forms

Pronunciation

  • (Vedic) IPA(key): /ɕɐ.ɳɐ́/
  • (Classical) IPA(key): /ˈɕɐ.ɳɐ/

Noun

शण (śaṇá) m or n

  1. a kind of hemp, Cannabis sativa or Crotalaria juncea

Declension

Masculine a-stem declension of शण (śaṇá)
SingularDualPlural
Nominativeशणः
śaṇáḥ
शणौ
śaṇaú
शणाः / शणासः¹
śaṇā́ḥ / śaṇā́saḥ¹
Vocativeशण
śáṇa
शणौ
śáṇau
शणाः / शणासः¹
śáṇāḥ / śáṇāsaḥ¹
Accusativeशणम्
śaṇám
शणौ
śaṇaú
शणान्
śaṇā́n
Instrumentalशणेन
śaṇéna
शणाभ्याम्
śaṇā́bhyām
शणैः / शणेभिः¹
śaṇaíḥ / śaṇébhiḥ¹
Dativeशणाय
śaṇā́ya
शणाभ्याम्
śaṇā́bhyām
शणेभ्यः
śaṇébhyaḥ
Ablativeशणात्
śaṇā́t
शणाभ्याम्
śaṇā́bhyām
शणेभ्यः
śaṇébhyaḥ
Genitiveशणस्य
śaṇásya
शणयोः
śaṇáyoḥ
शणानाम्
śaṇā́nām
Locativeशणे
śaṇé
शणयोः
śaṇáyoḥ
शणेषु
śaṇéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शण (śaṇá)
SingularDualPlural
Nominativeशणम्
śaṇám
शणे
śaṇé
शणानि / शणा¹
śaṇā́ni / śaṇā́¹
Vocativeशण
śáṇa
शणे
śáṇe
शणानि / शणा¹
śáṇāni / śáṇā¹
Accusativeशणम्
śaṇám
शणे
śaṇé
शणानि / शणा¹
śaṇā́ni / śaṇā́¹
Instrumentalशणेन
śaṇéna
शणाभ्याम्
śaṇā́bhyām
शणैः / शणेभिः¹
śaṇaíḥ / śaṇébhiḥ¹
Dativeशणाय
śaṇā́ya
शणाभ्याम्
śaṇā́bhyām
शणेभ्यः
śaṇébhyaḥ
Ablativeशणात्
śaṇā́t
शणाभ्याम्
śaṇā́bhyām
शणेभ्यः
śaṇébhyaḥ
Genitiveशणस्य
śaṇásya
शणयोः
śaṇáyoḥ
शणानाम्
śaṇā́nām
Locativeशणे
śaṇé
शणयोः
śaṇáyoḥ
शणेषु
śaṇéṣu
Notes
  • ¹Vedic

Derived terms

  • शाण (śāṇa, hempen)

Descendants

  • Pali: saṇa

References

  • Monier Williams (1899), शण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1048.
  • Arthur Anthony Macdonell (1893), शण”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 21:51:37