请输入您要查询的单词:

 

单词 वैकल्पिक
释义

वैकल्पिक

Hindi

Etymology

Learned borrowing from Sanskrit वैकल्पिक (vaikalpika); synchronically analysable as विकल्प (vikalp) + -इक (-ik).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɛː.kəl.pɪk/, [ʋɛː.kəl̪.pɪk]

Adjective

वैकल्पिक (vaikalpik) (indeclinable) (formal)

  1. optional
  2. (rare) dubious, doubtful, uncertain, undecided

Further reading

  • Syamasundara Dasa (1965–1975) , वैकल्पिक”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

From विकल्प (vikalpa) + -इक (-ika).

Pronunciation

  • (Vedic) IPA(key): /ʋɑːj.kɐl̪.pi.kɐ/
  • (Classical) IPA(key): /ʋɑjˈkɐl̪.pi.kɐ/

Adjective

वैकल्पिक (vaikalpika)

  1. optional
  2. dubious, doubtful, uncertain, undecided

Declension

Masculine a-stem declension of वैकल्पिक (vaikalpika)
SingularDualPlural
Nominativeवैकल्पिकः
vaikalpikaḥ
वैकल्पिकौ
vaikalpikau
वैकल्पिकाः / वैकल्पिकासः¹
vaikalpikāḥ / vaikalpikāsaḥ¹
Vocativeवैकल्पिक
vaikalpika
वैकल्पिकौ
vaikalpikau
वैकल्पिकाः / वैकल्पिकासः¹
vaikalpikāḥ / vaikalpikāsaḥ¹
Accusativeवैकल्पिकम्
vaikalpikam
वैकल्पिकौ
vaikalpikau
वैकल्पिकान्
vaikalpikān
Instrumentalवैकल्पिकेन
vaikalpikena
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकैः / वैकल्पिकेभिः¹
vaikalpikaiḥ / vaikalpikebhiḥ¹
Dativeवैकल्पिकाय
vaikalpikāya
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Ablativeवैकल्पिकात्
vaikalpikāt
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Genitiveवैकल्पिकस्य
vaikalpikasya
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकानाम्
vaikalpikānām
Locativeवैकल्पिके
vaikalpike
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकेषु
vaikalpikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैकल्पिकी (vaikalpikī)
SingularDualPlural
Nominativeवैकल्पिकी
vaikalpikī
वैकल्पिक्यौ / वैकल्पिकी¹
vaikalpikyau / vaikalpikī¹
वैकल्पिक्यः / वैकल्पिकीः¹
vaikalpikyaḥ / vaikalpikīḥ¹
Vocativeवैकल्पिकि
vaikalpiki
वैकल्पिक्यौ / वैकल्पिकी¹
vaikalpikyau / vaikalpikī¹
वैकल्पिक्यः / वैकल्पिकीः¹
vaikalpikyaḥ / vaikalpikīḥ¹
Accusativeवैकल्पिकीम्
vaikalpikīm
वैकल्पिक्यौ / वैकल्पिकी¹
vaikalpikyau / vaikalpikī¹
वैकल्पिकीः
vaikalpikīḥ
Instrumentalवैकल्पिक्या
vaikalpikyā
वैकल्पिकीभ्याम्
vaikalpikībhyām
वैकल्पिकीभिः
vaikalpikībhiḥ
Dativeवैकल्पिक्यै
vaikalpikyai
वैकल्पिकीभ्याम्
vaikalpikībhyām
वैकल्पिकीभ्यः
vaikalpikībhyaḥ
Ablativeवैकल्पिक्याः
vaikalpikyāḥ
वैकल्पिकीभ्याम्
vaikalpikībhyām
वैकल्पिकीभ्यः
vaikalpikībhyaḥ
Genitiveवैकल्पिक्याः
vaikalpikyāḥ
वैकल्पिक्योः
vaikalpikyoḥ
वैकल्पिकीनाम्
vaikalpikīnām
Locativeवैकल्पिक्याम्
vaikalpikyām
वैकल्पिक्योः
vaikalpikyoḥ
वैकल्पिकीषु
vaikalpikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वैकल्पिक (vaikalpika)
SingularDualPlural
Nominativeवैकल्पिकम्
vaikalpikam
वैकल्पिके
vaikalpike
वैकल्पिकानि / वैकल्पिका¹
vaikalpikāni / vaikalpikā¹
Vocativeवैकल्पिक
vaikalpika
वैकल्पिके
vaikalpike
वैकल्पिकानि / वैकल्पिका¹
vaikalpikāni / vaikalpikā¹
Accusativeवैकल्पिकम्
vaikalpikam
वैकल्पिके
vaikalpike
वैकल्पिकानि / वैकल्पिका¹
vaikalpikāni / vaikalpikā¹
Instrumentalवैकल्पिकेन
vaikalpikena
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकैः / वैकल्पिकेभिः¹
vaikalpikaiḥ / vaikalpikebhiḥ¹
Dativeवैकल्पिकाय
vaikalpikāya
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Ablativeवैकल्पिकात्
vaikalpikāt
वैकल्पिकाभ्याम्
vaikalpikābhyām
वैकल्पिकेभ्यः
vaikalpikebhyaḥ
Genitiveवैकल्पिकस्य
vaikalpikasya
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकानाम्
vaikalpikānām
Locativeवैकल्पिके
vaikalpike
वैकल्पिकयोः
vaikalpikayoḥ
वैकल्पिकेषु
vaikalpikeṣu
Notes
  • ¹Vedic

Derived terms

  • वैकल्पिकता (vaikalpikatā)
  • वैकल्पिकत्व (vaikalpikatva)

Descendants

  • Hindi: वैकल्पिक (vaikalpik) (learned)

Further reading

  • Monier Williams (1899) , वैकल्पिक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1020, column 1.
  • वैकल्पिक Apte, Vaman Shivaram. Revised and enlarged edition of Prin. V. S. Apte's The practical Sanskrit-English dictionary. Poona: Prasad Prakashan, 1957-1959. 3v.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 9:34:35