请输入您要查询的单词:

 

单词 वृष्णि
释义

वृष्णि

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *wr̥šníš (ram), from Proto-Indo-European *wr̥sn-í-s, from *wérsēn (male, manly; male animal). Cognate with Avestan 𐬬𐬀𐬭𐬱𐬥𐬌 (varšni, ram). Also related to ऋषभ (ṛṣabha), वृषभ (vṛṣabha, bull), Latin verrēs (boar).

Pronunciation

  • (Vedic) IPA(key): /ʋr̩ʂ.ɳí/, /ʋŕ̩ʂ.ɳi/
  • (Classical) IPA(key): /ˈʋr̩ʂ.ɳi/

Noun

वृष्णि (vṛṣṇí or vṛ́ṣṇi) m

  1. a ram
    • c. 1700 BCE – 1200 BCE, Ṛgveda
    • c. 700 BCE, Śatapatha Brāhmaṇa
    • c. 400 BCE, Taittirīya Saṃhitā

Declension

Masculine i-stem declension of वृष्णि (vṛṣṇí)
SingularDualPlural
Nominativeवृष्णिः
vṛṣṇíḥ
वृष्णी
vṛṣṇī́
वृष्णयः
vṛṣṇáyaḥ
Vocativeवृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusativeवृष्णिम्
vṛṣṇím
वृष्णी
vṛṣṇī́
वृष्णीन्
vṛṣṇī́n
Instrumentalवृष्णिना / वृष्ण्या¹
vṛṣṇínā / vṛṣṇyā̀¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभिः
vṛṣṇíbhiḥ
Dativeवृष्णये / वृष्ण्ये²
vṛṣṇáye / vṛṣṇyè²
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Ablativeवृष्णेः / वृष्ण्यः²
vṛṣṇéḥ / vṛṣṇyàḥ²
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Genitiveवृष्णेः / वृष्ण्यः²
vṛṣṇéḥ / vṛṣṇyàḥ²
वृष्ण्योः
vṛṣṇyóḥ
वृष्णीनाम्
vṛṣṇīnā́m
Locativeवृष्णौ
vṛṣṇaú
वृष्ण्योः
vṛṣṇyóḥ
वृष्णिषु
vṛṣṇíṣu
Notes
  • ¹Vedic
  • ²Less common
Masculine i-stem declension of वृष्णि (vṛ́ṣṇi)
SingularDualPlural
Nominativeवृष्णिः
vṛ́ṣṇiḥ
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Vocativeवृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusativeवृष्णिम्
vṛ́ṣṇim
वृष्णी
vṛ́ṣṇī
वृष्णीन्
vṛ́ṣṇīn
Instrumentalवृष्णिना / वृष्ण्या¹
vṛ́ṣṇinā / vṛ́ṣṇyā¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभिः
vṛ́ṣṇibhiḥ
Dativeवृष्णये / वृष्ण्ये²
vṛ́ṣṇaye / vṛ́ṣṇye²
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Ablativeवृष्णेः / वृष्ण्यः²
vṛ́ṣṇeḥ / vṛ́ṣṇyaḥ²
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Genitiveवृष्णेः / वृष्ण्यः²
vṛ́ṣṇeḥ / vṛ́ṣṇyaḥ²
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णीनाम्
vṛ́ṣṇīnām
Locativeवृष्णौ
vṛ́ṣṇau
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णिषु
vṛ́ṣṇiṣu
Notes
  • ¹Vedic
  • ²Less common

Adjective

वृष्णि (vṛṣṇí or vṛ́ṣṇi)

  1. male, manly, strong, powerful, mighty
    • c. 1700 BCE – 1200 BCE, Ṛgveda
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/6 20:35:36