请输入您要查询的单词:

 

单词 वृषभ
释义

वृषभ

Marathi

Etymology

Borrowed from Sanskrit वृषभ (vṛṣabha)

Pronunciation

  • IPA(key): /ʋɾu.ʂəbʱ/

Noun

वृषभ (vruṣabh) m

  1. a bull (used as an epithet of various gods in the Vedas)
  2. (astrology) the zodiacal sign Taurus

See also

Zodiac signs in Marathi · राशी (rāśī) (layout · text)
मेष (meṣ) ♈︎वृषभ (vruṣabh) ♉︎मिथुन (mithun) ♊︎कर्क (karka) ♋︎
सिंह (siuha) ♌︎कन्या (kanyā) ♍︎तूळ (tūḷ) ♎︎वृश्चिक (vruścik) ♏︎
धनु (dhanu) ♐︎मकर (makar) ♑︎कुंभ (kumbha) ♒︎मीन (mīn) ♓︎

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *(w)r̥šabʰás, from Proto-Indo-European *wr̥sn̥-bʰó-s, from *wérsēn (male animal; manly man).

Cognate with Avestan 𐬀𐬭𐬆𐬱𐬀𐬥 (arəšan), Ancient Greek ἄρσην (ársēn), Latin verrēs. Also related to ऋषभ (ṛṣabhá), वृषन् (vṛṣan).

Pronunciation

  • (Vedic) IPA(key): /ʋr̩.ʂɐ.bʱɐ́/
  • (Classical) IPA(key): /ˈʋr̩.ʂɐ.bʱɐ/

Noun

वृषभ (vṛṣabhá) m

  1. a bull (used as an epithet of various gods in the Vedas)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.31.5:
      त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः।
      य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि॥
      tvamagne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ.
      ya āhutiṃ pari vedā vaṣaṭkṛtimekāyuragre viśa āvivāsasi.
      Thou, Agni, art a Bull who makes our store increase, to be invoked by him who lifts the ladle up.
      Well knowing the oblation with the hallowing word, uniting all who live, thou lightenest first our folk.
  2. the chief, most excellent or eminent, lord or best among (in later language mostly at the end of a compound, or with genitive)
  3. (astrology) the zodiacal sign Taurus
  4. a particular drug (described as a root brought from the Himalaya mountains, resembling the horn of a bull, of cooling and tonic properties, and serviceable in catarrh and consumption)

Declension

Masculine a-stem declension of वृषभ (vṛṣabhá)
SingularDualPlural
Nominativeवृषभः
vṛṣabháḥ
वृषभौ
vṛṣabhaú
वृषभाः / वृषभासः¹
vṛṣabhā́ḥ / vṛṣabhā́saḥ¹
Vocativeवृषभ
vṛ́ṣabha
वृषभौ
vṛ́ṣabhau
वृषभाः / वृषभासः¹
vṛ́ṣabhāḥ / vṛ́ṣabhāsaḥ¹
Accusativeवृषभम्
vṛṣabhám
वृषभौ
vṛṣabhaú
वृषभान्
vṛṣabhā́n
Instrumentalवृषभेण
vṛṣabhéṇa
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभैः / वृषभेभिः¹
vṛṣabhaíḥ / vṛṣabhébhiḥ¹
Dativeवृषभाय
vṛṣabhā́ya
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Ablativeवृषभात्
vṛṣabhā́t
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Genitiveवृषभस्य
vṛṣabhásya
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locativeवृषभे
vṛṣabhé
वृषभयोः
vṛṣabháyoḥ
वृषभेषु
vṛṣabhéṣu
Notes
  • ¹Vedic

Adjective

वृषभ (vṛṣabhá)

  1. manly, mighty, vigorous, strong
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.8:
      प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि।
      नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम॥
      pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutimīrayāmi.
      namasyā kalmalīkinaṃ namobhirgṛṇīmasi tveṣaṃ rudrasya nāma.
      To him the strong, great, tawny, fair-complexioned, I utter forth a mighty hymn of praises.
      We serve the brilliant God with adorations, we glorify, the splendid name of Rudra.

Declension

Masculine a-stem declension of वृषभ (vṛṣabhá)
SingularDualPlural
Nominativeवृषभः
vṛṣabháḥ
वृषभौ
vṛṣabhaú
वृषभाः / वृषभासः¹
vṛṣabhā́ḥ / vṛṣabhā́saḥ¹
Vocativeवृषभ
vṛ́ṣabha
वृषभौ
vṛ́ṣabhau
वृषभाः / वृषभासः¹
vṛ́ṣabhāḥ / vṛ́ṣabhāsaḥ¹
Accusativeवृषभम्
vṛṣabhám
वृषभौ
vṛṣabhaú
वृषभान्
vṛṣabhā́n
Instrumentalवृषभेण
vṛṣabhéṇa
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभैः / वृषभेभिः¹
vṛṣabhaíḥ / vṛṣabhébhiḥ¹
Dativeवृषभाय
vṛṣabhā́ya
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Ablativeवृषभात्
vṛṣabhā́t
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Genitiveवृषभस्य
vṛṣabhásya
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locativeवृषभे
vṛṣabhé
वृषभयोः
vṛṣabháyoḥ
वृषभेषु
vṛṣabhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वृषभा (vṛṣabhā́)
SingularDualPlural
Nominativeवृषभा
vṛṣabhā́
वृषभे
vṛṣabhé
वृषभाः
vṛṣabhā́ḥ
Vocativeवृषभे
vṛ́ṣabhe
वृषभे
vṛ́ṣabhe
वृषभाः
vṛ́ṣabhāḥ
Accusativeवृषभाम्
vṛṣabhā́m
वृषभे
vṛṣabhé
वृषभाः
vṛṣabhā́ḥ
Instrumentalवृषभया / वृषभा¹
vṛṣabháyā / vṛṣabhā́¹
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभाभिः
vṛṣabhā́bhiḥ
Dativeवृषभायै
vṛṣabhā́yai
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभाभ्यः
vṛṣabhā́bhyaḥ
Ablativeवृषभायाः
vṛṣabhā́yāḥ
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभाभ्यः
vṛṣabhā́bhyaḥ
Genitiveवृषभायाः
vṛṣabhā́yāḥ
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locativeवृषभायाम्
vṛṣabhā́yām
वृषभयोः
vṛṣabháyoḥ
वृषभासु
vṛṣabhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of वृषभ (vṛṣabhá)
SingularDualPlural
Nominativeवृषभम्
vṛṣabhám
वृषभे
vṛṣabhé
वृषभाणि / वृषभा¹
vṛṣabhā́ṇi / vṛṣabhā́¹
Vocativeवृषभ
vṛ́ṣabha
वृषभे
vṛ́ṣabhe
वृषभाणि / वृषभा¹
vṛ́ṣabhāṇi / vṛ́ṣabhā¹
Accusativeवृषभम्
vṛṣabhám
वृषभे
vṛṣabhé
वृषभाणि / वृषभा¹
vṛṣabhā́ṇi / vṛṣabhā́¹
Instrumentalवृषभेण
vṛṣabhéṇa
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभैः / वृषभेभिः¹
vṛṣabhaíḥ / vṛṣabhébhiḥ¹
Dativeवृषभाय
vṛṣabhā́ya
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Ablativeवृषभात्
vṛṣabhā́t
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Genitiveवृषभस्य
vṛṣabhásya
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locativeवृषभे
vṛṣabhé
वृषभयोः
vṛṣabháyoḥ
वृषभेषु
vṛṣabhéṣu
Notes
  • ¹Vedic

Descendants

Proper noun

वृषभ (vṛṣabhá) m

  1. name of Daśadyu
  2. name of an Asura slain by Viṣṇu
  3. name of one of the sons of the 10th Manu
  4. name of a warrior
  5. name of a son of Kuśāgra
  6. name of a son of Kārtavīrya
  7. (Jainism) name of the first arhat of the present avasarpiṇī
  8. name of a mountain in girivraja
  9. (astronomy) name of the 28th muhūrta
  10. name of a river
  11. Mucuna pruriens

References

  • Monier Williams (1899), वृषभ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1012.
  • Alexander Lubotsky, A Rgvedic Word Concordance, American Oriental Society, 1997, lemma vṛṣabhá
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/6 21:07:45