请输入您要查询的单词:

 

单词 वृद्ध
释义

वृद्ध

Hindi

Etymology

Borrowed from Sanskrit वृद्ध (vṛddhá).

Pronunciation

  • IPA(key): /ʋɾɪd̪d̪ʱ/

Adjective

वृद्ध (vŕddh)

  1. old, elderly
    Synonyms: बुड्ढा (buḍḍhā), बूढ़ा (būṛhā)

Noun

वृद्ध (vŕddh) m (feminine वृद्धा)

  1. an elderly man, elder
    Synonym: बुज़ुर्ग (buzurg)

Declension

Declension of वृद्ध
SingularPlural
Directवृद्ध (vŕddh)वृद्ध (vŕddh)
Obliqueवृद्ध (vŕddh)वृद्धों (vŕddhõ)
Vocativeवृद्ध (vŕddh)वृद्धो (vŕddho)

References

  • McGregor, Ronald Stuart (1993), वृद्ध”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Etymology

From Proto-Indo-Aryan *wr̥ddʰás, from Proto-Indo-Iranian *wr̥dᶻdʰás (grown, mature, big), from Proto-Indo-European *wr̥dʰtós, from *werdʰ- (to grow). Cognate with Avestan 𐬬𐬆𐬭𐬆𐬰𐬛𐬀 (vərəzda, mature, big).

Pronunciation

  • (Vedic) IPA(key): /ʋr̩d̪.d̪ʱɐ́/, [ʋr̩d̪̚.d̪ʱɐ́]
  • (Classical) IPA(key): /ˈʋr̩d̪.d̪ʱɐ/, [ˈʋr̩d̪̚.d̪ʱɐ]

Adjective

वृद्ध (vṛddhá)

  1. grown, become larger or stronger
  2. increased, augmented, great, large
  3. grown up, fully grown
  4. aged, old, senior

Declension

Masculine a-stem declension of वृद्ध
Nom. sg.वृद्धः (vṛddhaḥ)
Gen. sg.वृद्धस्य (vṛddhasya)
SingularDualPlural
Nominativeवृद्धः (vṛddhaḥ)वृद्धौ (vṛddhau)वृद्धाः (vṛddhāḥ)
Vocativeवृद्ध (vṛddha)वृद्धौ (vṛddhau)वृद्धाः (vṛddhāḥ)
Accusativeवृद्धम् (vṛddham)वृद्धौ (vṛddhau)वृद्धान् (vṛddhān)
Instrumentalवृद्धेन (vṛddhena)वृद्धाभ्याम् (vṛddhābhyām)वृद्धैः (vṛddhaiḥ)
Dativeवृद्धाय (vṛddhāya)वृद्धाभ्याम् (vṛddhābhyām)वृद्धेभ्यः (vṛddhebhyaḥ)
Ablativeवृद्धात् (vṛddhāt)वृद्धाभ्याम् (vṛddhābhyām)वृद्धेभ्यः (vṛddhebhyaḥ)
Genitiveवृद्धस्य (vṛddhasya)वृद्धयोः (vṛddhayoḥ)वृद्धानाम् (vṛddhānām)
Locativeवृद्धे (vṛddhe)वृद्धयोः (vṛddhayoḥ)वृद्धेषु (vṛddheṣu)
Feminine ā-stem declension of वृद्ध
Nom. sg.वृद्धा (vṛddhā)
Gen. sg.वृद्धायाः (vṛddhāyāḥ)
SingularDualPlural
Nominativeवृद्धा (vṛddhā)वृद्धे (vṛddhe)वृद्धाः (vṛddhāḥ)
Vocativeवृद्धे (vṛddhe)वृद्धे (vṛddhe)वृद्धाः (vṛddhāḥ)
Accusativeवृद्धाम् (vṛddhām)वृद्धे (vṛddhe)वृद्धाः (vṛddhāḥ)
Instrumentalवृद्धया (vṛddhayā)वृद्धाभ्याम् (vṛddhābhyām)वृद्धाभिः (vṛddhābhiḥ)
Dativeवृद्धायै (vṛddhāyai)वृद्धाभ्याम् (vṛddhābhyām)वृद्धाभ्यः (vṛddhābhyaḥ)
Ablativeवृद्धायाः (vṛddhāyāḥ)वृद्धाभ्याम् (vṛddhābhyām)वृद्धाभ्यः (vṛddhābhyaḥ)
Genitiveवृद्धायाः (vṛddhāyāḥ)वृद्धयोः (vṛddhayoḥ)वृद्धानाम् (vṛddhānām)
Locativeवृद्धायाम् (vṛddhāyām)वृद्धयोः (vṛddhayoḥ)वृद्धासु (vṛddhāsu)
Neuter a-stem declension of वृद्ध
Nom. sg.वृद्धम् (vṛddham)
Gen. sg.वृद्धस्य (vṛddhasya)
SingularDualPlural
Nominativeवृद्धम् (vṛddham)वृद्धे (vṛddhe)वृद्धानि (vṛddhāni)
Vocativeवृद्ध (vṛddha)वृद्धे (vṛddhe)वृद्धानि (vṛddhāni)
Accusativeवृद्धम् (vṛddham)वृद्धे (vṛddhe)वृद्धानि (vṛddhāni)
Instrumentalवृद्धेन (vṛddhena)वृद्धाभ्याम् (vṛddhābhyām)वृद्धैः (vṛddhaiḥ)
Dativeवृद्धाय (vṛddhāya)वृद्धाभ्याम् (vṛddhābhyām)वृद्धेभ्यः (vṛddhebhyaḥ)
Ablativeवृद्धात् (vṛddhāt)वृद्धाभ्याम् (vṛddhābhyām)वृद्धेभ्यः (vṛddhebhyaḥ)
Genitiveवृद्धस्य (vṛddhasya)वृद्धयोः (vṛddhayoḥ)वृद्धानाम् (vṛddhānām)
Locativeवृद्धे (vṛddhe)वृद्धयोः (vṛddhayoḥ)वृद्धेषु (vṛddheṣu)

Descendants

  • Ashokan Prakrit: *𑀩𑀼𑀟𑁆𑀠 (*buḍḍha)
    • Maharastri Prakrit: 𑀩𑀼𑀟𑁆𑀠 (buḍḍha)
    • Sauraseni Prakrit: 𑀩𑀼𑀟𑁆𑀠 (buḍḍha)
      • Hindi: बुड्ढा (buḍḍhā), बूढ़ा (būṛhā)
  • Pali: vuḍḍha, vuddha, vaddha
  • Hindi: वृद्ध (vŕddh)
  • Indonesian: berida, wreda
  • Kannada: ವೃದ್ಧ (vruddha)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 7:16:15