请输入您要查询的单词:

 

单词 वृत्त
释义

वृत्त

See also: वेत्ति and वृत्ति

Sanskrit

Etymology

Derivative of of the root वृत् (vṛt, to turn around, revolve, proceed), from *wértti (to be turning around)

Cognates include Persian گرد‎ (gard), Russian вертеть (vertetʹ), English worth

Alternative forms

Adjective

वृत्त (vṛttá)

  1. Turned, set in motion
  2. Round, rounded, circular
  3. Having continued, lasted for a certain time
  4. Completed, finished, absolved
  5. Past, elapsed, gone
  6. Exhausted
  7. Deceased, dead
  8. Studied, mastered
  9. Existing, effective, unimpaired
  10. Become
  11. Having acted or behaved towards (loc.)
  12. Fixed, firm
  13. Chosen

Declension

Masculine a-stem declension of वृत्त
Nom. sg.वृत्तः (vṛttaḥ)
Gen. sg.वृत्तस्य (vṛttasya)
SingularDualPlural
Nominativeवृत्तः (vṛttaḥ)वृत्तौ (vṛttau)वृत्ताः (vṛttāḥ)
Vocativeवृत्त (vṛtta)वृत्तौ (vṛttau)वृत्ताः (vṛttāḥ)
Accusativeवृत्तम् (vṛttam)वृत्तौ (vṛttau)वृत्तान् (vṛttān)
Instrumentalवृत्तेन (vṛttena)वृत्ताभ्याम् (vṛttābhyām)वृत्तैः (vṛttaiḥ)
Dativeवृत्ताय (vṛttāya)वृत्ताभ्याम् (vṛttābhyām)वृत्तेभ्यः (vṛttebhyaḥ)
Ablativeवृत्तात् (vṛttāt)वृत्ताभ्याम् (vṛttābhyām)वृत्तेभ्यः (vṛttebhyaḥ)
Genitiveवृत्तस्य (vṛttasya)वृत्तयोः (vṛttayoḥ)वृत्तानाम् (vṛttānām)
Locativeवृत्ते (vṛtte)वृत्तयोः (vṛttayoḥ)वृत्तेषु (vṛtteṣu)
Feminine ā-stem declension of वृत्त
Nom. sg.वृत्ता (vṛttā)
Gen. sg.वृत्तायाः (vṛttāyāḥ)
SingularDualPlural
Nominativeवृत्ता (vṛttā)वृत्ते (vṛtte)वृत्ताः (vṛttāḥ)
Vocativeवृत्ते (vṛtte)वृत्ते (vṛtte)वृत्ताः (vṛttāḥ)
Accusativeवृत्ताम् (vṛttām)वृत्ते (vṛtte)वृत्ताः (vṛttāḥ)
Instrumentalवृत्तया (vṛttayā)वृत्ताभ्याम् (vṛttābhyām)वृत्ताभिः (vṛttābhiḥ)
Dativeवृत्तायै (vṛttāyai)वृत्ताभ्याम् (vṛttābhyām)वृत्ताभ्यः (vṛttābhyaḥ)
Ablativeवृत्तायाः (vṛttāyāḥ)वृत्ताभ्याम् (vṛttābhyām)वृत्ताभ्यः (vṛttābhyaḥ)
Genitiveवृत्तायाः (vṛttāyāḥ)वृत्तयोः (vṛttayoḥ)वृत्तानाम् (vṛttānām)
Locativeवृत्तायाम् (vṛttāyām)वृत्तयोः (vṛttayoḥ)वृत्तासु (vṛttāsu)
Neuter a-stem declension of वृत्त
Nom. sg.वृत्तम् (vṛttam)
Gen. sg.वृत्तस्य (vṛttasya)
SingularDualPlural
Nominativeवृत्तम् (vṛttam)वृत्ते (vṛtte)वृत्तानि (vṛttāni)
Vocativeवृत्त (vṛtta)वृत्ते (vṛtte)वृत्तानि (vṛttāni)
Accusativeवृत्तम् (vṛttam)वृत्ते (vṛtte)वृत्तानि (vṛttāni)
Instrumentalवृत्तेन (vṛttena)वृत्ताभ्याम् (vṛttābhyām)वृत्तैः (vṛttaiḥ)
Dativeवृत्ताय (vṛttāya)वृत्ताभ्याम् (vṛttābhyām)वृत्तेभ्यः (vṛttebhyaḥ)
Ablativeवृत्तात् (vṛttāt)वृत्ताभ्याम् (vṛttābhyām)वृत्तेभ्यः (vṛttebhyaḥ)
Genitiveवृत्तस्य (vṛttasya)वृत्तयोः (vṛttayoḥ)वृत्तानाम् (vṛttānām)
Locativeवृत्ते (vṛtte)वृत्तयोः (vṛttayoḥ)वृत्तेषु (vṛtteṣu)

Noun

वृत्त (vṛttá) m

  1. tortoise
  2. A kind of grass
  3. round temple
  4. serpent-demon

Declension

Masculine a-stem declension of वृत्त
Nom. sg.वृत्तः (vṛttaḥ)
Gen. sg.वृत्तस्य (vṛttasya)
SingularDualPlural
Nominativeवृत्तः (vṛttaḥ)वृत्तौ (vṛttau)वृत्ताः (vṛttāḥ)
Vocativeवृत्त (vṛtta)वृत्तौ (vṛttau)वृत्ताः (vṛttāḥ)
Accusativeवृत्तम् (vṛttam)वृत्तौ (vṛttau)वृत्तान् (vṛttān)
Instrumentalवृत्तेन (vṛttena)वृत्ताभ्याम् (vṛttābhyām)वृत्तैः (vṛttaiḥ)
Dativeवृत्ताय (vṛttāya)वृत्ताभ्याम् (vṛttābhyām)वृत्तेभ्यः (vṛttebhyaḥ)
Ablativeवृत्तात् (vṛttāt)वृत्ताभ्याम् (vṛttābhyām)वृत्तेभ्यः (vṛttebhyaḥ)
Genitiveवृत्तस्य (vṛttasya)वृत्तयोः (vṛttayoḥ)वृत्तानाम् (vṛttānām)
Locativeवृत्ते (vṛtte)वृत्तयोः (vṛttayoḥ)वृत्तेषु (vṛtteṣu)

Noun

वृत्त (vṛttá) f

  1. Name of various types of plants
  2. A kind of drug
  3. A kind of metre

Declension

Feminine ā-stem declension of वृत्त
Nom. sg.वृत्ता (vṛttā)
Gen. sg.वृत्तायाः (vṛttāyāḥ)
SingularDualPlural
Nominativeवृत्ता (vṛttā)वृत्ते (vṛtte)वृत्ताः (vṛttāḥ)
Vocativeवृत्ते (vṛtte)वृत्ते (vṛtte)वृत्ताः (vṛttāḥ)
Accusativeवृत्ताम् (vṛttām)वृत्ते (vṛtte)वृत्ताः (vṛttāḥ)
Instrumentalवृत्तया (vṛttayā)वृत्ताभ्याम् (vṛttābhyām)वृत्ताभिः (vṛttābhiḥ)
Dativeवृत्तायै (vṛttāyai)वृत्ताभ्याम् (vṛttābhyām)वृत्ताभ्यः (vṛttābhyaḥ)
Ablativeवृत्तायाः (vṛttāyāḥ)वृत्ताभ्याम् (vṛttābhyām)वृत्ताभ्यः (vṛttābhyaḥ)
Genitiveवृत्तायाः (vṛttāyāḥ)वृत्तयोः (vṛttayoḥ)वृत्तानाम् (vṛttānām)
Locativeवृत्तायाम् (vṛttāyām)वृत्तयोः (vṛttayoḥ)वृत्तासु (vṛttāsu)

Noun

वृत्त (vṛttá) n

  1. circle
  2. The epicycle
  3. Occurrence, use
  4. Transformation, a changing into
  5. Appearance
  6. Formed of or derived from
  7. event, adventure
  8. A matter, affair, business
  9. Procedure, practice, action, mode of life, conduct, behaviour
  10. Means of life, subsistence
  11. (prosody) The rhythm at the end of a verse, final rhythm
  12. (prosody) Any metre containing a fixed number of syllables
  13. (prosody) A metre consisting of 10 trochees

Declension

Neuter a-stem declension of वृत्त
Nom. sg.वृत्तम् (vṛttam)
Gen. sg.वृत्तस्य (vṛttasya)
SingularDualPlural
Nominativeवृत्तम् (vṛttam)वृत्ते (vṛtte)वृत्तानि (vṛttāni)
Vocativeवृत्त (vṛtta)वृत्ते (vṛtte)वृत्तानि (vṛttāni)
Accusativeवृत्तम् (vṛttam)वृत्ते (vṛtte)वृत्तानि (vṛttāni)
Instrumentalवृत्तेन (vṛttena)वृत्ताभ्याम् (vṛttābhyām)वृत्तैः (vṛttaiḥ)
Dativeवृत्ताय (vṛttāya)वृत्ताभ्याम् (vṛttābhyām)वृत्तेभ्यः (vṛttebhyaḥ)
Ablativeवृत्तात् (vṛttāt)वृत्ताभ्याम् (vṛttābhyām)वृत्तेभ्यः (vṛttebhyaḥ)
Genitiveवृत्तस्य (vṛttasya)वृत्तयोः (vṛttayoḥ)वृत्तानाम् (vṛttānām)
Locativeवृत्ते (vṛtte)वृत्तयोः (vṛttayoḥ)वृत्तेषु (vṛtteṣu)

References

  • Monier Williams (1899), वृत्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1009.
  • Whitney's Sanskrit Roots
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 10:38:23