请输入您要查询的单词:

 

单词 वीडु
释义

वीडु

Sanskrit

Alternative scripts

Alternative forms

  • वीळु (vīḷú)

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /ʋiː.ɖú/
  • (Classical) IPA(key): /ˈʋiː.ɖu/

Adjective

वीडु (vīḍú)

  1. strong, firm, hard

Declension

Masculine u-stem declension of वीडु (vīḍú)
SingularDualPlural
Nominativeवीडुः
vīḍúḥ
वीडू
vīḍū́
वीडवः
vīḍávaḥ
Vocativeवीडो
vī́ḍo
वीडू
vī́ḍū
वीडवः
vī́ḍavaḥ
Accusativeवीडुम्
vīḍúm
वीडू
vīḍū́
वीडून्
vīḍū́n
Instrumentalवीडुना / वीड्वा¹
vīḍúnā / vīḍvā̀¹
वीडुभ्याम्
vīḍúbhyām
वीडुभिः
vīḍúbhiḥ
Dativeवीडवे / वीड्वे²
vīḍáve / vīḍvè²
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Ablativeवीडोः / वीड्वः²
vīḍóḥ / vīḍvàḥ²
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Genitiveवीडोः / वीड्वः²
vīḍóḥ / vīḍvàḥ²
वीड्वोः
vīḍvóḥ
वीडूनाम्
vīḍūnā́m
Locativeवीडौ
vīḍaú
वीड्वोः
vīḍvóḥ
वीडुषु
vīḍúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of वीड्वी (vīḍvī́)
SingularDualPlural
Nominativeवीड्वी
vīḍvī́
वीड्व्यौ / वीड्वी¹
vīḍvyaù / vīḍvī́¹
वीड्व्यः / वीड्वीः¹
vīḍvyàḥ / vīḍvī́ḥ¹
Vocativeवीड्वि
vī́ḍvi
वीड्व्यौ / वीड्वी¹
vī́ḍvyau / vīḍvī́¹
वीड्व्यः / वीड्वीः¹
vī́ḍvyaḥ / vī́ḍvīḥ¹
Accusativeवीड्वीम्
vīḍvī́m
वीड्व्यौ / वीड्वी¹
vīḍvyaù / vīḍvī́¹
वीड्वीः
vīḍvī́ḥ
Instrumentalवीड्व्या
vīḍvyā̀
वीड्वीभ्याम्
vīḍvī́bhyām
वीड्वीभिः
vīḍvī́bhiḥ
Dativeवीड्व्यै
vīḍvyaì
वीड्वीभ्याम्
vīḍvī́bhyām
वीड्वीभ्यः
vīḍvī́bhyaḥ
Ablativeवीड्व्याः
vīḍvyā̀ḥ
वीड्वीभ्याम्
vīḍvī́bhyām
वीड्वीभ्यः
vīḍvī́bhyaḥ
Genitiveवीड्व्याः
vīḍvyā̀ḥ
वीड्व्योः
vīḍvyòḥ
वीड्वीनाम्
vīḍvī́nām
Locativeवीड्व्याम्
vīḍvyā̀m
वीड्व्योः
vīḍvyòḥ
वीड्वीषु
vīḍvī́ṣu
Notes
  • ¹Vedic
Neuter u-stem declension of वीडु (vīḍú)
SingularDualPlural
Nominativeवीडु
vīḍú
वीडुनी
vīḍúnī
वीडू / वीडु / वीडूनि¹
vīḍū́ / vīḍú / vīḍū́ni¹
Vocativeवीडु / वीडो
vīḍú / vī́ḍo
वीडुनी
vī́ḍunī
वीडू / वीडु / वीडूनि¹
vī́ḍū / vīḍú / vī́ḍūni¹
Accusativeवीडु
vīḍú
वीडुनी
vīḍúnī
वीडू / वीडु / वीडूनि¹
vīḍū́ / vīḍú / vīḍū́ni¹
Instrumentalवीडुना / वीड्वा²
vīḍúnā / vīḍvā̀²
वीडुभ्याम्
vīḍúbhyām
वीडुभिः
vīḍúbhiḥ
Dativeवीडवे / वीड्वे³
vīḍáve / vīḍvè³
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Ablativeवीडोः / वीडुनः¹ / वीड्वः³
vīḍóḥ / vīḍúnaḥ¹ / vīḍvàḥ³
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Genitiveवीडोः / वीडुनः¹ / वीड्वः³
vīḍóḥ / vīḍúnaḥ¹ / vīḍvàḥ³
वीडुनोः
vīḍúnoḥ
वीडूनाम्
vīḍūnā́m
Locativeवीडुनि¹
vīḍúni¹
वीडुनोः
vīḍúnoḥ
वीडुषु
vīḍúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

वीडु (vīḍú) n

  1. anything firmly fixed or strong, stronghold

Declension

Neuter u-stem declension of वीडु (vīḍú)
SingularDualPlural
Nominativeवीडु
vīḍú
वीडुनी
vīḍúnī
वीडू / वीडु / वीडूनि¹
vīḍū́ / vīḍú / vīḍū́ni¹
Vocativeवीडु / वीडो
vīḍú / vī́ḍo
वीडुनी
vī́ḍunī
वीडू / वीडु / वीडूनि¹
vī́ḍū / vīḍú / vī́ḍūni¹
Accusativeवीडु
vīḍú
वीडुनी
vīḍúnī
वीडू / वीडु / वीडूनि¹
vīḍū́ / vīḍú / vīḍū́ni¹
Instrumentalवीडुना / वीड्वा²
vīḍúnā / vīḍvā̀²
वीडुभ्याम्
vīḍúbhyām
वीडुभिः
vīḍúbhiḥ
Dativeवीडवे / वीड्वे³
vīḍáve / vīḍvè³
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Ablativeवीडोः / वीडुनः¹ / वीड्वः³
vīḍóḥ / vīḍúnaḥ¹ / vīḍvàḥ³
वीडुभ्याम्
vīḍúbhyām
वीडुभ्यः
vīḍúbhyaḥ
Genitiveवीडोः / वीडुनः¹ / वीड्वः³
vīḍóḥ / vīḍúnaḥ¹ / vīḍvàḥ³
वीडुनोः
vīḍúnoḥ
वीडूनाम्
vīḍūnā́m
Locativeवीडुनि¹
vīḍúni¹
वीडुनोः
vīḍúnoḥ
वीडुषु
vīḍúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

  • Monier Williams (1899) , वीडु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1005.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 15:30:37