请输入您要查询的单词:

 

单词 विलक्षण
释义

विलक्षण

Hindi

Etymology

Learned borrowing from Sanskrit विलक्षण (vilakṣaṇa)

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪ.lək.ʂəɳ/, [ʋɪ.l̪ək.ʃə̃ɳ]

Adjective

विलक्षण (vilakṣaṇ) (indeclinable) (rare, formal)

  1. having different marks, varying in character, different, differing from
  2. various, manifold
  3. not admitting of exact definition

Noun

विलक्षण (vilakṣaṇ) m

  1. any state or condition which is without distinctive mark or for which no cause can be assigned, vain or causeless state
  2. the act of distinguishing, perceiving, seeing, observing

Declension

References

  • Syamasundara Dasa (1965–1975) , विलक्षण”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) + लक्ष् (lakṣ) + -अन (-ana).

Pronunciation

  • (Vedic) IPA(key): /ʋi.l̪ɐk.ʂɐ.ɳɐ/
  • (Classical) IPA(key): /ʋiˈl̪ɐk.ʂɐ.ɳɐ/

Adjective

विलक्षण (vilakṣaṇa)

  1. having different marks, varying in character, different, differing from
  2. various, manifold
  3. not admitting of exact definition

Declension

Masculine a-stem declension of विलक्षण (vilakṣaṇa)
SingularDualPlural
Nominativeविलक्षणः
vilakṣaṇaḥ
विलक्षणौ
vilakṣaṇau
विलक्षणाः / विलक्षणासः¹
vilakṣaṇāḥ / vilakṣaṇāsaḥ¹
Vocativeविलक्षण
vilakṣaṇa
विलक्षणौ
vilakṣaṇau
विलक्षणाः / विलक्षणासः¹
vilakṣaṇāḥ / vilakṣaṇāsaḥ¹
Accusativeविलक्षणम्
vilakṣaṇam
विलक्षणौ
vilakṣaṇau
विलक्षणान्
vilakṣaṇān
Instrumentalविलक्षणेन
vilakṣaṇena
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणैः / विलक्षणेभिः¹
vilakṣaṇaiḥ / vilakṣaṇebhiḥ¹
Dativeविलक्षणाय
vilakṣaṇāya
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Ablativeविलक्षणात्
vilakṣaṇāt
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Genitiveविलक्षणस्य
vilakṣaṇasya
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणानाम्
vilakṣaṇānām
Locativeविलक्षणे
vilakṣaṇe
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणेषु
vilakṣaṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विलक्षणा (vilakṣaṇā)
SingularDualPlural
Nominativeविलक्षणा
vilakṣaṇā
विलक्षणे
vilakṣaṇe
विलक्षणाः
vilakṣaṇāḥ
Vocativeविलक्षणे
vilakṣaṇe
विलक्षणे
vilakṣaṇe
विलक्षणाः
vilakṣaṇāḥ
Accusativeविलक्षणाम्
vilakṣaṇām
विलक्षणे
vilakṣaṇe
विलक्षणाः
vilakṣaṇāḥ
Instrumentalविलक्षणया / विलक्षणा¹
vilakṣaṇayā / vilakṣaṇā¹
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणाभिः
vilakṣaṇābhiḥ
Dativeविलक्षणायै
vilakṣaṇāyai
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणाभ्यः
vilakṣaṇābhyaḥ
Ablativeविलक्षणायाः
vilakṣaṇāyāḥ
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणाभ्यः
vilakṣaṇābhyaḥ
Genitiveविलक्षणायाः
vilakṣaṇāyāḥ
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणानाम्
vilakṣaṇānām
Locativeविलक्षणायाम्
vilakṣaṇāyām
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणासु
vilakṣaṇāsu
Notes
  • ¹Vedic
Neuter a-stem declension of विलक्षण (vilakṣaṇa)
SingularDualPlural
Nominativeविलक्षणम्
vilakṣaṇam
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Vocativeविलक्षण
vilakṣaṇa
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Accusativeविलक्षणम्
vilakṣaṇam
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Instrumentalविलक्षणेन
vilakṣaṇena
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणैः / विलक्षणेभिः¹
vilakṣaṇaiḥ / vilakṣaṇebhiḥ¹
Dativeविलक्षणाय
vilakṣaṇāya
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Ablativeविलक्षणात्
vilakṣaṇāt
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Genitiveविलक्षणस्य
vilakṣaṇasya
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणानाम्
vilakṣaṇānām
Locativeविलक्षणे
vilakṣaṇe
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणेषु
vilakṣaṇeṣu
Notes
  • ¹Vedic

Noun

विलक्षण (vilakṣaṇa) n

  1. any state or condition which is without distinctive mark or for which no cause can be assigned, vain or causeless state
  2. the act of distinguishing, perceiving, seeing, observing

Declension

Neuter a-stem declension of विलक्षण (vilakṣaṇa)
SingularDualPlural
Nominativeविलक्षणम्
vilakṣaṇam
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Vocativeविलक्षण
vilakṣaṇa
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Accusativeविलक्षणम्
vilakṣaṇam
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Instrumentalविलक्षणेन
vilakṣaṇena
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणैः / विलक्षणेभिः¹
vilakṣaṇaiḥ / vilakṣaṇebhiḥ¹
Dativeविलक्षणाय
vilakṣaṇāya
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Ablativeविलक्षणात्
vilakṣaṇāt
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Genitiveविलक्षणस्य
vilakṣaṇasya
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणानाम्
vilakṣaṇānām
Locativeविलक्षणे
vilakṣaṇe
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणेषु
vilakṣaṇeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , विलक्षण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 952.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 14:59:45