请输入您要查询的单词:

 

单词 विमान
释义

विमान

See also: वमन

Hindi

Etymology

Borrowed from Sanskrit विमान (vimāna). Doublet of बेवान (bevān).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪ.mɑːn/, [ʋɪ.mä̃ːn̪]

Noun

विमान (vimān) m (Urdu spelling ومان)

  1. airplane, aircraft, airliner, jet
    वह विमान से छतरी के सहारे उतर गया।
    vah vimān se chatrī ke sahāre utar gayā.
    He got down from the airplane with the help of a parachute.
    Synonyms: वायु-यान (vāyu-yān), हवाई जहाज़ (havāī jahāz)

Declension

Derived terms

  • विमान-पत्तन (vimān-pattan)
  • विमान-परिचारिका (vimān-paricārikā)

References

  • McGregor, Ronald Stuart (1993), विमान”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Bahri, Hardev (1989), विमान”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Marathi

Etymology

Borrowed from Sanskrit विमान (vimāna). Compare with Old Marathi विमान (vimāna, a vehicle that travels through the sky).

Noun

विमान (vimān) n

  1. (mythology) A chariot of the gods
  2. (by extension) An airplane

References

  • Berntsen, Maxine, “विमान”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857), विमान”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Tulpule, Shankar Gopal; Feldhaus, Anne, “”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan, 1999.

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ʋí.mɑː.nɐ/
  • (Classical) IPA(key): /ʋiˈmɑː.n̪ɐ/

Etymology 1

वि- (vi-) + मान (māna)

Adjective

विमान (ví-māna)

  1. devoid of honour, disgraced (BhP.)
Declension
Masculine a-stem declension of विमान
Nom. sg.विमानः (vimānaḥ)
Gen. sg.विमानस्य (vimānasya)
SingularDualPlural
Nominativeविमानः (vimānaḥ)विमानौ (vimānau)विमानाः (vimānāḥ)
Vocativeविमान (vimāna)विमानौ (vimānau)विमानाः (vimānāḥ)
Accusativeविमानम् (vimānam)विमानौ (vimānau)विमानान् (vimānān)
Instrumentalविमानेन (vimānena)विमानाभ्याम् (vimānābhyām)विमानैः (vimānaiḥ)
Dativeविमानाय (vimānāya)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Ablativeविमानात् (vimānāt)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Genitiveविमानस्य (vimānasya)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमाने (vimāne)विमानयोः (vimānayoḥ)विमानेषु (vimāneṣu)
Feminine ā-stem declension of विमान
Nom. sg.विमाना (vimānā)
Gen. sg.विमानायाः (vimānāyāḥ)
SingularDualPlural
Nominativeविमाना (vimānā)विमाने (vimāne)विमानाः (vimānāḥ)
Vocativeविमाने (vimāne)विमाने (vimāne)विमानाः (vimānāḥ)
Accusativeविमानाम् (vimānām)विमाने (vimāne)विमानाः (vimānāḥ)
Instrumentalविमानया (vimānayā)विमानाभ्याम् (vimānābhyām)विमानाभिः (vimānābhiḥ)
Dativeविमानायै (vimānāyai)विमानाभ्याम् (vimānābhyām)विमानाभ्यः (vimānābhyaḥ)
Ablativeविमानायाः (vimānāyāḥ)विमानाभ्याम् (vimānābhyām)विमानाभ्यः (vimānābhyaḥ)
Genitiveविमानायाः (vimānāyāḥ)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमानायाम् (vimānāyām)विमानयोः (vimānayoḥ)विमानासु (vimānāsu)
Neuter a-stem declension of विमान
Nom. sg.विमानम् (vimānam)
Gen. sg.विमानस्य (vimānasya)
SingularDualPlural
Nominativeविमानम् (vimānam)विमाने (vimāne)विमानानि (vimānāni)
Vocativeविमान (vimāna)विमाने (vimāne)विमानानि (vimānāni)
Accusativeविमानम् (vimānam)विमाने (vimāne)विमानानि (vimānāni)
Instrumentalविमानेन (vimānena)विमानाभ्याम् (vimānābhyām)विमानैः (vimānaiḥ)
Dativeविमानाय (vimānāya)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Ablativeविमानात् (vimānāt)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Genitiveविमानस्य (vimānasya)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमाने (vimāne)विमानयोः (vimānayoḥ)विमानेषु (vimāneṣu)

Noun

विमान (ví-māna) m

  1. disrespect, dishonour
Declension
Masculine a-stem declension of विमान
Nom. sg.विमानः (vimānaḥ)
Gen. sg.विमानस्य (vimānasya)
SingularDualPlural
Nominativeविमानः (vimānaḥ)विमानौ (vimānau)विमानाः (vimānāḥ)
Vocativeविमान (vimāna)विमानौ (vimānau)विमानाः (vimānāḥ)
Accusativeविमानम् (vimānam)विमानौ (vimānau)विमानान् (vimānān)
Instrumentalविमानेन (vimānena)विमानाभ्याम् (vimānābhyām)विमानैः (vimānaiḥ)
Dativeविमानाय (vimānāya)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Ablativeविमानात् (vimānāt)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Genitiveविमानस्य (vimānasya)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमाने (vimāne)विमानयोः (vimānayoḥ)विमानेषु (vimāneṣu)

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective

विमान (ví-māna)

  1. measuring out, traversing (RV., AV., MBh.)
Declension
Masculine a-stem declension of विमान
Nom. sg.विमानः (vimānaḥ)
Gen. sg.विमानस्य (vimānasya)
SingularDualPlural
Nominativeविमानः (vimānaḥ)विमानौ (vimānau)विमानाः (vimānāḥ)
Vocativeविमान (vimāna)विमानौ (vimānau)विमानाः (vimānāḥ)
Accusativeविमानम् (vimānam)विमानौ (vimānau)विमानान् (vimānān)
Instrumentalविमानेन (vimānena)विमानाभ्याम् (vimānābhyām)विमानैः (vimānaiḥ)
Dativeविमानाय (vimānāya)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Ablativeविमानात् (vimānāt)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Genitiveविमानस्य (vimānasya)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमाने (vimāne)विमानयोः (vimānayoḥ)विमानेषु (vimāneṣu)
Feminine ī-stem declension of विमान
Nom. sg.विमानी (vimānī)
Gen. sg.विमान्याः (vimānyāḥ)
SingularDualPlural
Nominativeविमानी (vimānī)विमान्यौ (vimānyau)विमान्यः (vimānyaḥ)
Vocativeविमानि (vimāni)विमान्यौ (vimānyau)विमान्यः (vimānyaḥ)
Accusativeविमानीम् (vimānīm)विमान्यौ (vimānyau)विमानीः (vimānīḥ)
Instrumentalविमान्या (vimānyā)विमानीभ्याम् (vimānībhyām)विमानीभिः (vimānībhiḥ)
Dativeविमान्यै (vimānyai)विमानीभ्याम् (vimānībhyām)विमानीभ्यः (vimānībhyaḥ)
Ablativeविमान्याः (vimānyāḥ)विमानीभ्याम् (vimānībhyām)विमानीभ्यः (vimānībhyaḥ)
Genitiveविमान्याः (vimānyāḥ)विमान्योः (vimānyoḥ)विमानीनाम् (vimānīnām)
Locativeविमान्याम् (vimānyām)विमान्योः (vimānyoḥ)विमानीषु (vimānīṣu)
Neuter a-stem declension of विमान
Nom. sg.विमानम् (vimānam)
Gen. sg.विमानस्य (vimānasya)
SingularDualPlural
Nominativeविमानम् (vimānam)विमाने (vimāne)विमानानि (vimānāni)
Vocativeविमान (vimāna)विमाने (vimāne)विमानानि (vimānāni)
Accusativeविमानम् (vimānam)विमाने (vimāne)विमानानि (vimānāni)
Instrumentalविमानेन (vimānena)विमानाभ्याम् (vimānābhyām)विमानैः (vimānaiḥ)
Dativeविमानाय (vimānāya)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Ablativeविमानात् (vimānāt)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Genitiveविमानस्य (vimānasya)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमाने (vimāne)विमानयोः (vimānayoḥ)विमानेषु (vimāneṣu)

Noun

विमान (ví-māna) m or n

  1. a car or chariot of the gods, any mythical self-moving aerial car (sometimes serving as a seat or throne, sometimes self-moving and carrying its occupant through the air; other descriptions make the vimāna more like a house or palace, and one kind is said to be 7 stories high; that of रावण (rāvaṇa) was called पुष्पक (puṣpaka); the नौविमान (nau-vi-māna) [Ragh. XVO, 68] is thought to resemble a ship) (MBh., (Kāv. etc.)
    Synonym: पुष्पक (puṣpaka)
Declension
Masculine a-stem declension of विमान
Nom. sg.विमानः (vimānaḥ)
Gen. sg.विमानस्य (vimānasya)
SingularDualPlural
Nominativeविमानः (vimānaḥ)विमानौ (vimānau)विमानाः (vimānāḥ)
Vocativeविमान (vimāna)विमानौ (vimānau)विमानाः (vimānāḥ)
Accusativeविमानम् (vimānam)विमानौ (vimānau)विमानान् (vimānān)
Instrumentalविमानेन (vimānena)विमानाभ्याम् (vimānābhyām)विमानैः (vimānaiḥ)
Dativeविमानाय (vimānāya)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Ablativeविमानात् (vimānāt)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Genitiveविमानस्य (vimānasya)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमाने (vimāne)विमानयोः (vimānayoḥ)विमानेषु (vimāneṣu)
Neuter a-stem declension of विमान
Nom. sg.विमानम् (vimānam)
Gen. sg.विमानस्य (vimānasya)
SingularDualPlural
Nominativeविमानम् (vimānam)विमाने (vimāne)विमानानि (vimānāni)
Vocativeविमान (vimāna)विमाने (vimāne)विमानानि (vimānāni)
Accusativeविमानम् (vimānam)विमाने (vimāne)विमानानि (vimānāni)
Instrumentalविमानेन (vimānena)विमानाभ्याम् (vimānābhyām)विमानैः (vimānaiḥ)
Dativeविमानाय (vimānāya)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Ablativeविमानात् (vimānāt)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Genitiveविमानस्य (vimānasya)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमाने (vimāne)विमानयोः (vimānayoḥ)विमानेषु (vimāneṣu)

Noun

विमान (vímāna) m

  1. airplane, aircraft
  2. any car or vehicle (especially a bier) (Rājat. VII, 446)
  3. the palace of an emperor or supreme monarch (especially one with 7 stories) (MBh., Kāv. etc.)
  4. a temple or shrine of a particular form (VarBṛS.)
  5. a kind of tower (?) (R. V, 52, 8)
  6. grove (Jātakam.)
  7. ship, boat (L.)
  8. horse (L.)
Declension
Masculine a-stem declension of विमान
Nom. sg.विमानः (vimānaḥ)
Gen. sg.विमानस्य (vimānasya)
SingularDualPlural
Nominativeविमानः (vimānaḥ)विमानौ (vimānau)विमानाः (vimānāḥ)
Vocativeविमान (vimāna)विमानौ (vimānau)विमानाः (vimānāḥ)
Accusativeविमानम् (vimānam)विमानौ (vimānau)विमानान् (vimānān)
Instrumentalविमानेन (vimānena)विमानाभ्याम् (vimānābhyām)विमानैः (vimānaiḥ)
Dativeविमानाय (vimānāya)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Ablativeविमानात् (vimānāt)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Genitiveविमानस्य (vimānasya)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमाने (vimāne)विमानयोः (vimānayoḥ)विमानेषु (vimāneṣu)

Noun

विमान (ví-māna) n

  1. measure (RV.)
  2. extension (RV.)
  3. (medicine) the science of (right) measure or proportion (e.g. of the right relation between the humours of the body, of medicines and remedies etc.) (Car.)
Declension
Neuter a-stem declension of विमान
Nom. sg.विमानम् (vimānam)
Gen. sg.विमानस्य (vimānasya)
SingularDualPlural
Nominativeविमानम् (vimānam)विमाने (vimāne)विमानानि (vimānāni)
Vocativeविमान (vimāna)विमाने (vimāne)विमानानि (vimānāni)
Accusativeविमानम् (vimānam)विमाने (vimāne)विमानानि (vimānāni)
Instrumentalविमानेन (vimānena)विमानाभ्याम् (vimānābhyām)विमानैः (vimānaiḥ)
Dativeविमानाय (vimānāya)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Ablativeविमानात् (vimānāt)विमानाभ्याम् (vimānābhyām)विमानेभ्यः (vimānebhyaḥ)
Genitiveविमानस्य (vimānasya)विमानयोः (vimānayoḥ)विमानानाम् (vimānānām)
Locativeविमाने (vimāne)विमानयोः (vimānayoḥ)विमानेषु (vimāneṣu)
Descendants
  • Bengali: বিমান (biman)
  • English: vimana
  • Gujarati: વિમાન (vimān)
  • Kannada: ವಿಮಾನ (vimāna)
  • Hindi: विमान (vimān)
  • Malayalam: വിമാനം (vimānaṃ)
  • Marathi: विमान (vimān)
  • Burmese: ဗိမာန် (bi.man)
  • Tamil: விமானம் (vimāṉam)
  • Telugu: విమానము (vimānamu)
  • Urdu: ومان (vimān)

References

  • Monier Williams (1899), विमान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, pages 0951, 0979, 0980.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 8:18:43